ह्लाद् - ह्लादीँ - अव्यक्ते शब्दे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्लादते
ह्लाद्यते
जह्लादे
जह्लादे
ह्लादिता
ह्लादिता
ह्लादिष्यते
ह्लादिष्यते
ह्लादताम्
ह्लाद्यताम्
अह्लादत
अह्लाद्यत
ह्लादेत
ह्लाद्येत
ह्लादिषीष्ट
ह्लादिषीष्ट
अह्लादिष्ट
अह्लादि
अह्लादिष्यत
अह्लादिष्यत
प्रथम  द्विवचनम्
ह्लादेते
ह्लाद्येते
जह्लादाते
जह्लादाते
ह्लादितारौ
ह्लादितारौ
ह्लादिष्येते
ह्लादिष्येते
ह्लादेताम्
ह्लाद्येताम्
अह्लादेताम्
अह्लाद्येताम्
ह्लादेयाताम्
ह्लाद्येयाताम्
ह्लादिषीयास्ताम्
ह्लादिषीयास्ताम्
अह्लादिषाताम्
अह्लादिषाताम्
अह्लादिष्येताम्
अह्लादिष्येताम्
प्रथम  बहुवचनम्
ह्लादन्ते
ह्लाद्यन्ते
जह्लादिरे
जह्लादिरे
ह्लादितारः
ह्लादितारः
ह्लादिष्यन्ते
ह्लादिष्यन्ते
ह्लादन्ताम्
ह्लाद्यन्ताम्
अह्लादन्त
अह्लाद्यन्त
ह्लादेरन्
ह्लाद्येरन्
ह्लादिषीरन्
ह्लादिषीरन्
अह्लादिषत
अह्लादिषत
अह्लादिष्यन्त
अह्लादिष्यन्त
मध्यम  एकवचनम्
ह्लादसे
ह्लाद्यसे
जह्लादिषे
जह्लादिषे
ह्लादितासे
ह्लादितासे
ह्लादिष्यसे
ह्लादिष्यसे
ह्लादस्व
ह्लाद्यस्व
अह्लादथाः
अह्लाद्यथाः
ह्लादेथाः
ह्लाद्येथाः
ह्लादिषीष्ठाः
ह्लादिषीष्ठाः
अह्लादिष्ठाः
अह्लादिष्ठाः
अह्लादिष्यथाः
अह्लादिष्यथाः
मध्यम  द्विवचनम्
ह्लादेथे
ह्लाद्येथे
जह्लादाथे
जह्लादाथे
ह्लादितासाथे
ह्लादितासाथे
ह्लादिष्येथे
ह्लादिष्येथे
ह्लादेथाम्
ह्लाद्येथाम्
अह्लादेथाम्
अह्लाद्येथाम्
ह्लादेयाथाम्
ह्लाद्येयाथाम्
ह्लादिषीयास्थाम्
ह्लादिषीयास्थाम्
अह्लादिषाथाम्
अह्लादिषाथाम्
अह्लादिष्येथाम्
अह्लादिष्येथाम्
मध्यम  बहुवचनम्
ह्लादध्वे
ह्लाद्यध्वे
जह्लादिध्वे
जह्लादिध्वे
ह्लादिताध्वे
ह्लादिताध्वे
ह्लादिष्यध्वे
ह्लादिष्यध्वे
ह्लादध्वम्
ह्लाद्यध्वम्
अह्लादध्वम्
अह्लाद्यध्वम्
ह्लादेध्वम्
ह्लाद्येध्वम्
ह्लादिषीध्वम्
ह्लादिषीध्वम्
अह्लादिढ्वम्
अह्लादिढ्वम्
अह्लादिष्यध्वम्
अह्लादिष्यध्वम्
उत्तम  एकवचनम्
ह्लादे
ह्लाद्ये
जह्लादे
जह्लादे
ह्लादिताहे
ह्लादिताहे
ह्लादिष्ये
ह्लादिष्ये
ह्लादै
ह्लाद्यै
अह्लादे
अह्लाद्ये
ह्लादेय
ह्लाद्येय
ह्लादिषीय
ह्लादिषीय
अह्लादिषि
अह्लादिषि
अह्लादिष्ये
अह्लादिष्ये
उत्तम  द्विवचनम्
ह्लादावहे
ह्लाद्यावहे
जह्लादिवहे
जह्लादिवहे
ह्लादितास्वहे
ह्लादितास्वहे
ह्लादिष्यावहे
ह्लादिष्यावहे
ह्लादावहै
ह्लाद्यावहै
अह्लादावहि
अह्लाद्यावहि
ह्लादेवहि
ह्लाद्येवहि
ह्लादिषीवहि
ह्लादिषीवहि
अह्लादिष्वहि
अह्लादिष्वहि
अह्लादिष्यावहि
अह्लादिष्यावहि
उत्तम  बहुवचनम्
ह्लादामहे
ह्लाद्यामहे
जह्लादिमहे
जह्लादिमहे
ह्लादितास्महे
ह्लादितास्महे
ह्लादिष्यामहे
ह्लादिष्यामहे
ह्लादामहै
ह्लाद्यामहै
अह्लादामहि
अह्लाद्यामहि
ह्लादेमहि
ह्लाद्येमहि
ह्लादिषीमहि
ह्लादिषीमहि
अह्लादिष्महि
अह्लादिष्महि
अह्लादिष्यामहि
अह्लादिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अह्लादिष्येताम्
अह्लादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अह्लादिष्येथाम्
अह्लादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्लादिष्यध्वम्
अह्लादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्