ह्लप् - ह्लपँ - व्यक्तायां वाचि चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ह्लापयति
ह्लापयते
ह्लाप्यते
ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयिता
ह्लापयिता
ह्लापिता / ह्लापयिता
ह्लापयिष्यति
ह्लापयिष्यते
ह्लापिष्यते / ह्लापयिष्यते
ह्लापयतात् / ह्लापयताद् / ह्लापयतु
ह्लापयताम्
ह्लाप्यताम्
अह्लापयत् / अह्लापयद्
अह्लापयत
अह्लाप्यत
ह्लापयेत् / ह्लापयेद्
ह्लापयेत
ह्लाप्येत
ह्लाप्यात् / ह्लाप्याद्
ह्लापयिषीष्ट
ह्लापिषीष्ट / ह्लापयिषीष्ट
अजिह्लपत् / अजिह्लपद्
अजिह्लपत
अह्लापि
अह्लापयिष्यत् / अह्लापयिष्यद्
अह्लापयिष्यत
अह्लापिष्यत / अह्लापयिष्यत
प्रथम  द्विवचनम्
ह्लापयतः
ह्लापयेते
ह्लाप्येते
ह्लापयाञ्चक्रतुः / ह्लापयांचक्रतुः / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवाते / ह्लापयांबभूवाते / ह्लापयामासाते
ह्लापयितारौ
ह्लापयितारौ
ह्लापितारौ / ह्लापयितारौ
ह्लापयिष्यतः
ह्लापयिष्येते
ह्लापिष्येते / ह्लापयिष्येते
ह्लापयताम्
ह्लापयेताम्
ह्लाप्येताम्
अह्लापयताम्
अह्लापयेताम्
अह्लाप्येताम्
ह्लापयेताम्
ह्लापयेयाताम्
ह्लाप्येयाताम्
ह्लाप्यास्ताम्
ह्लापयिषीयास्ताम्
ह्लापिषीयास्ताम् / ह्लापयिषीयास्ताम्
अजिह्लपताम्
अजिह्लपेताम्
अह्लापिषाताम् / अह्लापयिषाताम्
अह्लापयिष्यताम्
अह्लापयिष्येताम्
अह्लापिष्येताम् / अह्लापयिष्येताम्
प्रथम  बहुवचनम्
ह्लापयन्ति
ह्लापयन्ते
ह्लाप्यन्ते
ह्लापयाञ्चक्रुः / ह्लापयांचक्रुः / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूविरे / ह्लापयांबभूविरे / ह्लापयामासिरे
ह्लापयितारः
ह्लापयितारः
ह्लापितारः / ह्लापयितारः
ह्लापयिष्यन्ति
ह्लापयिष्यन्ते
ह्लापिष्यन्ते / ह्लापयिष्यन्ते
ह्लापयन्तु
ह्लापयन्ताम्
ह्लाप्यन्ताम्
अह्लापयन्
अह्लापयन्त
अह्लाप्यन्त
ह्लापयेयुः
ह्लापयेरन्
ह्लाप्येरन्
ह्लाप्यासुः
ह्लापयिषीरन्
ह्लापिषीरन् / ह्लापयिषीरन्
अजिह्लपन्
अजिह्लपन्त
अह्लापिषत / अह्लापयिषत
अह्लापयिष्यन्
अह्लापयिष्यन्त
अह्लापिष्यन्त / अह्लापयिष्यन्त
मध्यम  एकवचनम्
ह्लापयसि
ह्लापयसे
ह्लाप्यसे
ह्लापयाञ्चकर्थ / ह्लापयांचकर्थ / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविषे / ह्लापयांबभूविषे / ह्लापयामासिषे
ह्लापयितासि
ह्लापयितासे
ह्लापितासे / ह्लापयितासे
ह्लापयिष्यसि
ह्लापयिष्यसे
ह्लापिष्यसे / ह्लापयिष्यसे
ह्लापयतात् / ह्लापयताद् / ह्लापय
ह्लापयस्व
ह्लाप्यस्व
अह्लापयः
अह्लापयथाः
अह्लाप्यथाः
ह्लापयेः
ह्लापयेथाः
ह्लाप्येथाः
ह्लाप्याः
ह्लापयिषीष्ठाः
ह्लापिषीष्ठाः / ह्लापयिषीष्ठाः
अजिह्लपः
अजिह्लपथाः
अह्लापिष्ठाः / अह्लापयिष्ठाः
अह्लापयिष्यः
अह्लापयिष्यथाः
अह्लापिष्यथाः / अह्लापयिष्यथाः
मध्यम  द्विवचनम्
ह्लापयथः
ह्लापयेथे
ह्लाप्येथे
ह्लापयाञ्चक्रथुः / ह्लापयांचक्रथुः / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवाथे / ह्लापयांबभूवाथे / ह्लापयामासाथे
ह्लापयितास्थः
ह्लापयितासाथे
ह्लापितासाथे / ह्लापयितासाथे
ह्लापयिष्यथः
ह्लापयिष्येथे
ह्लापिष्येथे / ह्लापयिष्येथे
ह्लापयतम्
ह्लापयेथाम्
ह्लाप्येथाम्
अह्लापयतम्
अह्लापयेथाम्
अह्लाप्येथाम्
ह्लापयेतम्
ह्लापयेयाथाम्
ह्लाप्येयाथाम्
ह्लाप्यास्तम्
ह्लापयिषीयास्थाम्
ह्लापिषीयास्थाम् / ह्लापयिषीयास्थाम्
अजिह्लपतम्
अजिह्लपेथाम्
अह्लापिषाथाम् / अह्लापयिषाथाम्
अह्लापयिष्यतम्
अह्लापयिष्येथाम्
अह्लापिष्येथाम् / अह्लापयिष्येथाम्
मध्यम  बहुवचनम्
ह्लापयथ
ह्लापयध्वे
ह्लाप्यध्वे
ह्लापयाञ्चक्र / ह्लापयांचक्र / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूविध्वे / ह्लापयांबभूविध्वे / ह्लापयाम्बभूविढ्वे / ह्लापयांबभूविढ्वे / ह्लापयामासिध्वे
ह्लापयितास्थ
ह्लापयिताध्वे
ह्लापिताध्वे / ह्लापयिताध्वे
ह्लापयिष्यथ
ह्लापयिष्यध्वे
ह्लापिष्यध्वे / ह्लापयिष्यध्वे
ह्लापयत
ह्लापयध्वम्
ह्लाप्यध्वम्
अह्लापयत
अह्लापयध्वम्
अह्लाप्यध्वम्
ह्लापयेत
ह्लापयेध्वम्
ह्लाप्येध्वम्
ह्लाप्यास्त
ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
ह्लापिषीध्वम् / ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
अजिह्लपत
अजिह्लपध्वम्
अह्लापिढ्वम् / अह्लापयिढ्वम् / अह्लापयिध्वम्
अह्लापयिष्यत
अह्लापयिष्यध्वम्
अह्लापिष्यध्वम् / अह्लापयिष्यध्वम्
उत्तम  एकवचनम्
ह्लापयामि
ह्लापये
ह्लाप्ये
ह्लापयाञ्चकर / ह्लापयांचकर / ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयितास्मि
ह्लापयिताहे
ह्लापिताहे / ह्लापयिताहे
ह्लापयिष्यामि
ह्लापयिष्ये
ह्लापिष्ये / ह्लापयिष्ये
ह्लापयानि
ह्लापयै
ह्लाप्यै
अह्लापयम्
अह्लापये
अह्लाप्ये
ह्लापयेयम्
ह्लापयेय
ह्लाप्येय
ह्लाप्यासम्
ह्लापयिषीय
ह्लापिषीय / ह्लापयिषीय
अजिह्लपम्
अजिह्लपे
अह्लापिषि / अह्लापयिषि
अह्लापयिष्यम्
अह्लापयिष्ये
अह्लापिष्ये / अह्लापयिष्ये
उत्तम  द्विवचनम्
ह्लापयावः
ह्लापयावहे
ह्लाप्यावहे
ह्लापयाञ्चकृव / ह्लापयांचकृव / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविवहे / ह्लापयांबभूविवहे / ह्लापयामासिवहे
ह्लापयितास्वः
ह्लापयितास्वहे
ह्लापितास्वहे / ह्लापयितास्वहे
ह्लापयिष्यावः
ह्लापयिष्यावहे
ह्लापिष्यावहे / ह्लापयिष्यावहे
ह्लापयाव
ह्लापयावहै
ह्लाप्यावहै
अह्लापयाव
अह्लापयावहि
अह्लाप्यावहि
ह्लापयेव
ह्लापयेवहि
ह्लाप्येवहि
ह्लाप्यास्व
ह्लापयिषीवहि
ह्लापिषीवहि / ह्लापयिषीवहि
अजिह्लपाव
अजिह्लपावहि
अह्लापिष्वहि / अह्लापयिष्वहि
अह्लापयिष्याव
अह्लापयिष्यावहि
अह्लापिष्यावहि / अह्लापयिष्यावहि
उत्तम  बहुवचनम्
ह्लापयामः
ह्लापयामहे
ह्लाप्यामहे
ह्लापयाञ्चकृम / ह्लापयांचकृम / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविमहे / ह्लापयांबभूविमहे / ह्लापयामासिमहे
ह्लापयितास्मः
ह्लापयितास्महे
ह्लापितास्महे / ह्लापयितास्महे
ह्लापयिष्यामः
ह्लापयिष्यामहे
ह्लापिष्यामहे / ह्लापयिष्यामहे
ह्लापयाम
ह्लापयामहै
ह्लाप्यामहै
अह्लापयाम
अह्लापयामहि
अह्लाप्यामहि
ह्लापयेम
ह्लापयेमहि
ह्लाप्येमहि
ह्लाप्यास्म
ह्लापयिषीमहि
ह्लापिषीमहि / ह्लापयिषीमहि
अजिह्लपाम
अजिह्लपामहि
अह्लापिष्महि / अह्लापयिष्महि
अह्लापयिष्याम
अह्लापयिष्यामहि
अह्लापिष्यामहि / अह्लापयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापिता / ह्लापयिता
ह्लापिष्यते / ह्लापयिष्यते
ह्लापयतात् / ह्लापयताद् / ह्लापयतु
अह्लापयत् / अह्लापयद्
ह्लापयेत् / ह्लापयेद्
ह्लाप्यात् / ह्लाप्याद्
ह्लापिषीष्ट / ह्लापयिषीष्ट
अजिह्लपत् / अजिह्लपद्
अह्लापयिष्यत् / अह्लापयिष्यद्
अह्लापिष्यत / अह्लापयिष्यत
प्रथमा  द्विवचनम्
ह्लापयाञ्चक्रतुः / ह्लापयांचक्रतुः / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवाते / ह्लापयांबभूवाते / ह्लापयामासाते
ह्लापितारौ / ह्लापयितारौ
ह्लापिष्येते / ह्लापयिष्येते
अह्लाप्येताम्
ह्लापयिषीयास्ताम्
ह्लापिषीयास्ताम् / ह्लापयिषीयास्ताम्
अह्लापिषाताम् / अह्लापयिषाताम्
अह्लापयिष्यताम्
अह्लापयिष्येताम्
अह्लापिष्येताम् / अह्लापयिष्येताम्
प्रथमा  बहुवचनम्
ह्लापयाञ्चक्रुः / ह्लापयांचक्रुः / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूविरे / ह्लापयांबभूविरे / ह्लापयामासिरे
ह्लापितारः / ह्लापयितारः
ह्लापयिष्यन्ति
ह्लापयिष्यन्ते
ह्लापिष्यन्ते / ह्लापयिष्यन्ते
ह्लापिषीरन् / ह्लापयिषीरन्
अह्लापिषत / अह्लापयिषत
अह्लापयिष्यन्त
अह्लापिष्यन्त / अह्लापयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ह्लापयाञ्चकर्थ / ह्लापयांचकर्थ / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविषे / ह्लापयांबभूविषे / ह्लापयामासिषे
ह्लापितासे / ह्लापयितासे
ह्लापिष्यसे / ह्लापयिष्यसे
ह्लापयतात् / ह्लापयताद् / ह्लापय
ह्लापिषीष्ठाः / ह्लापयिषीष्ठाः
अह्लापिष्ठाः / अह्लापयिष्ठाः
अह्लापयिष्यथाः
अह्लापिष्यथाः / अह्लापयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ह्लापयाञ्चक्रथुः / ह्लापयांचक्रथुः / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवाथे / ह्लापयांबभूवाथे / ह्लापयामासाथे
ह्लापितासाथे / ह्लापयितासाथे
ह्लापिष्येथे / ह्लापयिष्येथे
अह्लाप्येथाम्
ह्लापयिषीयास्थाम्
ह्लापिषीयास्थाम् / ह्लापयिषीयास्थाम्
अह्लापिषाथाम् / अह्लापयिषाथाम्
अह्लापयिष्यतम्
अह्लापयिष्येथाम्
अह्लापिष्येथाम् / अह्लापयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ह्लापयाञ्चक्र / ह्लापयांचक्र / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूविध्वे / ह्लापयांबभूविध्वे / ह्लापयाम्बभूविढ्वे / ह्लापयांबभूविढ्वे / ह्लापयामासिध्वे
ह्लापिताध्वे / ह्लापयिताध्वे
ह्लापयिष्यध्वे
ह्लापिष्यध्वे / ह्लापयिष्यध्वे
अह्लाप्यध्वम्
ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
ह्लापिषीध्वम् / ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
अह्लापिढ्वम् / अह्लापयिढ्वम् / अह्लापयिध्वम्
अह्लापयिष्यध्वम्
अह्लापिष्यध्वम् / अह्लापयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ह्लापयाञ्चकर / ह्लापयांचकर / ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापिताहे / ह्लापयिताहे
ह्लापिष्ये / ह्लापयिष्ये
ह्लापिषीय / ह्लापयिषीय
अह्लापिषि / अह्लापयिषि
अह्लापिष्ये / अह्लापयिष्ये
उत्तम पुरुषः  द्विवचनम्
ह्लापयाञ्चकृव / ह्लापयांचकृव / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविवहे / ह्लापयांबभूविवहे / ह्लापयामासिवहे
ह्लापयितास्वहे
ह्लापितास्वहे / ह्लापयितास्वहे
ह्लापयिष्यावहे
ह्लापिष्यावहे / ह्लापयिष्यावहे
ह्लापिषीवहि / ह्लापयिषीवहि
अह्लापिष्वहि / अह्लापयिष्वहि
अह्लापयिष्यावहि
अह्लापिष्यावहि / अह्लापयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ह्लापयाञ्चकृम / ह्लापयांचकृम / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविमहे / ह्लापयांबभूविमहे / ह्लापयामासिमहे
ह्लापयितास्महे
ह्लापितास्महे / ह्लापयितास्महे
ह्लापयिष्यामहे
ह्लापिष्यामहे / ह्लापयिष्यामहे
ह्लापिषीमहि / ह्लापयिषीमहि
अह्लापिष्महि / अह्लापयिष्महि
अह्लापयिष्यामहि
अह्लापिष्यामहि / अह्लापयिष्यामहि