ह्री - ह्री - लज्जायाम् जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जिह्रेति
ह्रीयते
जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्राय
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
ह्रेता
ह्रायिता / ह्रेता
ह्रेष्यति
ह्रायिष्यते / ह्रेष्यते
जिह्रीतात् / जिह्रीताद् / जिह्रेतु
ह्रीयताम्
अजिह्रेत् / अजिह्रेद्
अह्रीयत
जिह्रीयात् / जिह्रीयाद्
ह्रीयेत
ह्रीयात् / ह्रीयाद्
ह्रायिषीष्ट / ह्रेषीष्ट
अह्रैषीत् / अह्रैषीद्
अह्रायि
अह्रेष्यत् / अह्रेष्यद्
अह्रायिष्यत / अह्रेष्यत
प्रथम  द्विवचनम्
जिह्रीतः
ह्रीयेते
जिह्रयाञ्चक्रतुः / जिह्रयांचक्रतुः / जिह्रयाम्बभूवतुः / जिह्रयांबभूवतुः / जिह्रयामासतुः / जिह्रियतुः
जिह्रयाञ्चक्राते / जिह्रयांचक्राते / जिह्रयाम्बभूवाते / जिह्रयांबभूवाते / जिह्रयामासाते / जिह्रियाते
ह्रेतारौ
ह्रायितारौ / ह्रेतारौ
ह्रेष्यतः
ह्रायिष्येते / ह्रेष्येते
जिह्रीताम्
ह्रीयेताम्
अजिह्रीताम्
अह्रीयेताम्
जिह्रीयाताम्
ह्रीयेयाताम्
ह्रीयास्ताम्
ह्रायिषीयास्ताम् / ह्रेषीयास्ताम्
अह्रैष्टाम्
अह्रायिषाताम् / अह्रेषाताम्
अह्रेष्यताम्
अह्रायिष्येताम् / अह्रेष्येताम्
प्रथम  बहुवचनम्
जिह्रियति
ह्रीयन्ते
जिह्रयाञ्चक्रुः / जिह्रयांचक्रुः / जिह्रयाम्बभूवुः / जिह्रयांबभूवुः / जिह्रयामासुः / जिह्रियुः
जिह्रयाञ्चक्रिरे / जिह्रयांचक्रिरे / जिह्रयाम्बभूविरे / जिह्रयांबभूविरे / जिह्रयामासिरे / जिह्रियिरे
ह्रेतारः
ह्रायितारः / ह्रेतारः
ह्रेष्यन्ति
ह्रायिष्यन्ते / ह्रेष्यन्ते
जिह्रियतु
ह्रीयन्ताम्
अजिह्रयुः
अह्रीयन्त
जिह्रीयुः
ह्रीयेरन्
ह्रीयासुः
ह्रायिषीरन् / ह्रेषीरन्
अह्रैषुः
अह्रायिषत / अह्रेषत
अह्रेष्यन्
अह्रायिष्यन्त / अह्रेष्यन्त
मध्यम  एकवचनम्
जिह्रेषि
ह्रीयसे
जिह्रयाञ्चकर्थ / जिह्रयांचकर्थ / जिह्रयाम्बभूविथ / जिह्रयांबभूविथ / जिह्रयामासिथ / जिह्रयिथ / जिह्रेथ
जिह्रयाञ्चकृषे / जिह्रयांचकृषे / जिह्रयाम्बभूविषे / जिह्रयांबभूविषे / जिह्रयामासिषे / जिह्रियिषे
ह्रेतासि
ह्रायितासे / ह्रेतासे
ह्रेष्यसि
ह्रायिष्यसे / ह्रेष्यसे
जिह्रीतात् / जिह्रीताद् / जिह्रीहि
ह्रीयस्व
अजिह्रेः
अह्रीयथाः
जिह्रीयाः
ह्रीयेथाः
ह्रीयाः
ह्रायिषीष्ठाः / ह्रेषीष्ठाः
अह्रैषीः
अह्रायिष्ठाः / अह्रेष्ठाः
अह्रेष्यः
अह्रायिष्यथाः / अह्रेष्यथाः
मध्यम  द्विवचनम्
जिह्रीथः
ह्रीयेथे
जिह्रयाञ्चक्रथुः / जिह्रयांचक्रथुः / जिह्रयाम्बभूवथुः / जिह्रयांबभूवथुः / जिह्रयामासथुः / जिह्रियथुः
जिह्रयाञ्चक्राथे / जिह्रयांचक्राथे / जिह्रयाम्बभूवाथे / जिह्रयांबभूवाथे / जिह्रयामासाथे / जिह्रियाथे
ह्रेतास्थः
ह्रायितासाथे / ह्रेतासाथे
ह्रेष्यथः
ह्रायिष्येथे / ह्रेष्येथे
जिह्रीतम्
ह्रीयेथाम्
अजिह्रीतम्
अह्रीयेथाम्
जिह्रीयातम्
ह्रीयेयाथाम्
ह्रीयास्तम्
ह्रायिषीयास्थाम् / ह्रेषीयास्थाम्
अह्रैष्टम्
अह्रायिषाथाम् / अह्रेषाथाम्
अह्रेष्यतम्
अह्रायिष्येथाम् / अह्रेष्येथाम्
मध्यम  बहुवचनम्
जिह्रीथ
ह्रीयध्वे
जिह्रयाञ्चक्र / जिह्रयांचक्र / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रिय
जिह्रयाञ्चकृढ्वे / जिह्रयांचकृढ्वे / जिह्रयाम्बभूविध्वे / जिह्रयांबभूविध्वे / जिह्रयाम्बभूविढ्वे / जिह्रयांबभूविढ्वे / जिह्रयामासिध्वे / जिह्रियिढ्वे / जिह्रियिध्वे
ह्रेतास्थ
ह्रायिताध्वे / ह्रेताध्वे
ह्रेष्यथ
ह्रायिष्यध्वे / ह्रेष्यध्वे
जिह्रीत
ह्रीयध्वम्
अजिह्रीत
अह्रीयध्वम्
जिह्रीयात
ह्रीयेध्वम्
ह्रीयास्त
ह्रायिषीढ्वम् / ह्रायिषीध्वम् / ह्रेषीढ्वम्
अह्रैष्ट
अह्रायिढ्वम् / अह्रायिध्वम् / अह्रेढ्वम्
अह्रेष्यत
अह्रायिष्यध्वम् / अह्रेष्यध्वम्
उत्तम  एकवचनम्
जिह्रेमि
ह्रीये
जिह्रयाञ्चकर / जिह्रयांचकर / जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रय / जिह्राय
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
ह्रेतास्मि
ह्रायिताहे / ह्रेताहे
ह्रेष्यामि
ह्रायिष्ये / ह्रेष्ये
जिह्रयाणि
ह्रीयै
अजिह्रयम्
अह्रीये
जिह्रीयाम्
ह्रीयेय
ह्रीयासम्
ह्रायिषीय / ह्रेषीय
अह्रैषम्
अह्रायिषि / अह्रेषि
अह्रेष्यम्
अह्रायिष्ये / अह्रेष्ये
उत्तम  द्विवचनम्
जिह्रीवः
ह्रीयावहे
जिह्रयाञ्चकृव / जिह्रयांचकृव / जिह्रयाम्बभूविव / जिह्रयांबभूविव / जिह्रयामासिव / जिह्रियिव
जिह्रयाञ्चकृवहे / जिह्रयांचकृवहे / जिह्रयाम्बभूविवहे / जिह्रयांबभूविवहे / जिह्रयामासिवहे / जिह्रियिवहे
ह्रेतास्वः
ह्रायितास्वहे / ह्रेतास्वहे
ह्रेष्यावः
ह्रायिष्यावहे / ह्रेष्यावहे
जिह्रयाव
ह्रीयावहै
अजिह्रीव
अह्रीयावहि
जिह्रीयाव
ह्रीयेवहि
ह्रीयास्व
ह्रायिषीवहि / ह्रेषीवहि
अह्रैष्व
अह्रायिष्वहि / अह्रेष्वहि
अह्रेष्याव
अह्रायिष्यावहि / अह्रेष्यावहि
उत्तम  बहुवचनम्
जिह्रीमः
ह्रीयामहे
जिह्रयाञ्चकृम / जिह्रयांचकृम / जिह्रयाम्बभूविम / जिह्रयांबभूविम / जिह्रयामासिम / जिह्रियिम
जिह्रयाञ्चकृमहे / जिह्रयांचकृमहे / जिह्रयाम्बभूविमहे / जिह्रयांबभूविमहे / जिह्रयामासिमहे / जिह्रियिमहे
ह्रेतास्मः
ह्रायितास्महे / ह्रेतास्महे
ह्रेष्यामः
ह्रायिष्यामहे / ह्रेष्यामहे
जिह्रयाम
ह्रीयामहै
अजिह्रीम
अह्रीयामहि
जिह्रीयाम
ह्रीयेमहि
ह्रीयास्म
ह्रायिषीमहि / ह्रेषीमहि
अह्रैष्म
अह्रायिष्महि / अह्रेष्महि
अह्रेष्याम
अह्रायिष्यामहि / अह्रेष्यामहि
प्रथम पुरुषः  एकवचनम्
जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्राय
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
ह्रायिता / ह्रेता
ह्रायिष्यते / ह्रेष्यते
जिह्रीतात् / जिह्रीताद् / जिह्रेतु
अजिह्रेत् / अजिह्रेद्
जिह्रीयात् / जिह्रीयाद्
ह्रीयात् / ह्रीयाद्
ह्रायिषीष्ट / ह्रेषीष्ट
अह्रैषीत् / अह्रैषीद्
अह्रेष्यत् / अह्रेष्यद्
अह्रायिष्यत / अह्रेष्यत
प्रथमा  द्विवचनम्
जिह्रयाञ्चक्रतुः / जिह्रयांचक्रतुः / जिह्रयाम्बभूवतुः / जिह्रयांबभूवतुः / जिह्रयामासतुः / जिह्रियतुः
जिह्रयाञ्चक्राते / जिह्रयांचक्राते / जिह्रयाम्बभूवाते / जिह्रयांबभूवाते / जिह्रयामासाते / जिह्रियाते
ह्रायितारौ / ह्रेतारौ
ह्रायिष्येते / ह्रेष्येते
ह्रायिषीयास्ताम् / ह्रेषीयास्ताम्
अह्रायिषाताम् / अह्रेषाताम्
अह्रायिष्येताम् / अह्रेष्येताम्
प्रथमा  बहुवचनम्
जिह्रयाञ्चक्रुः / जिह्रयांचक्रुः / जिह्रयाम्बभूवुः / जिह्रयांबभूवुः / जिह्रयामासुः / जिह्रियुः
जिह्रयाञ्चक्रिरे / जिह्रयांचक्रिरे / जिह्रयाम्बभूविरे / जिह्रयांबभूविरे / जिह्रयामासिरे / जिह्रियिरे
ह्रायितारः / ह्रेतारः
ह्रायिष्यन्ते / ह्रेष्यन्ते
ह्रायिषीरन् / ह्रेषीरन्
अह्रायिषत / अह्रेषत
अह्रायिष्यन्त / अह्रेष्यन्त
मध्यम पुरुषः  एकवचनम्
जिह्रयाञ्चकर्थ / जिह्रयांचकर्थ / जिह्रयाम्बभूविथ / जिह्रयांबभूविथ / जिह्रयामासिथ / जिह्रयिथ / जिह्रेथ
जिह्रयाञ्चकृषे / जिह्रयांचकृषे / जिह्रयाम्बभूविषे / जिह्रयांबभूविषे / जिह्रयामासिषे / जिह्रियिषे
ह्रायितासे / ह्रेतासे
ह्रायिष्यसे / ह्रेष्यसे
जिह्रीतात् / जिह्रीताद् / जिह्रीहि
ह्रायिषीष्ठाः / ह्रेषीष्ठाः
अह्रायिष्ठाः / अह्रेष्ठाः
अह्रायिष्यथाः / अह्रेष्यथाः
मध्यम पुरुषः  द्विवचनम्
जिह्रयाञ्चक्रथुः / जिह्रयांचक्रथुः / जिह्रयाम्बभूवथुः / जिह्रयांबभूवथुः / जिह्रयामासथुः / जिह्रियथुः
जिह्रयाञ्चक्राथे / जिह्रयांचक्राथे / जिह्रयाम्बभूवाथे / जिह्रयांबभूवाथे / जिह्रयामासाथे / जिह्रियाथे
ह्रायितासाथे / ह्रेतासाथे
ह्रायिष्येथे / ह्रेष्येथे
ह्रायिषीयास्थाम् / ह्रेषीयास्थाम्
अह्रायिषाथाम् / अह्रेषाथाम्
अह्रायिष्येथाम् / अह्रेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जिह्रयाञ्चक्र / जिह्रयांचक्र / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रिय
जिह्रयाञ्चकृढ्वे / जिह्रयांचकृढ्वे / जिह्रयाम्बभूविध्वे / जिह्रयांबभूविध्वे / जिह्रयाम्बभूविढ्वे / जिह्रयांबभूविढ्वे / जिह्रयामासिध्वे / जिह्रियिढ्वे / जिह्रियिध्वे
ह्रायिताध्वे / ह्रेताध्वे
ह्रायिष्यध्वे / ह्रेष्यध्वे
ह्रायिषीढ्वम् / ह्रायिषीध्वम् / ह्रेषीढ्वम्
अह्रायिढ्वम् / अह्रायिध्वम् / अह्रेढ्वम्
अह्रायिष्यध्वम् / अह्रेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जिह्रयाञ्चकर / जिह्रयांचकर / जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रय / जिह्राय
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
ह्रायिताहे / ह्रेताहे
ह्रायिष्ये / ह्रेष्ये
ह्रायिषीय / ह्रेषीय
अह्रायिषि / अह्रेषि
अह्रायिष्ये / अह्रेष्ये
उत्तम पुरुषः  द्विवचनम्
जिह्रयाञ्चकृव / जिह्रयांचकृव / जिह्रयाम्बभूविव / जिह्रयांबभूविव / जिह्रयामासिव / जिह्रियिव
जिह्रयाञ्चकृवहे / जिह्रयांचकृवहे / जिह्रयाम्बभूविवहे / जिह्रयांबभूविवहे / जिह्रयामासिवहे / जिह्रियिवहे
ह्रायितास्वहे / ह्रेतास्वहे
ह्रायिष्यावहे / ह्रेष्यावहे
ह्रायिषीवहि / ह्रेषीवहि
अह्रायिष्वहि / अह्रेष्वहि
अह्रायिष्यावहि / अह्रेष्यावहि
उत्तम पुरुषः  बहुवचनम्
जिह्रयाञ्चकृम / जिह्रयांचकृम / जिह्रयाम्बभूविम / जिह्रयांबभूविम / जिह्रयामासिम / जिह्रियिम
जिह्रयाञ्चकृमहे / जिह्रयांचकृमहे / जिह्रयाम्बभूविमहे / जिह्रयांबभूविमहे / जिह्रयामासिमहे / जिह्रियिमहे
ह्रायितास्महे / ह्रेतास्महे
ह्रायिष्यामहे / ह्रेष्यामहे
ह्रायिषीमहि / ह्रेषीमहि
अह्रायिष्महि / अह्रेष्महि
अह्रायिष्यामहि / अह्रेष्यामहि