ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ह्रादते
जह्रादे
ह्रादिता
ह्रादिष्यते
ह्रादताम्
अह्रादत
ह्रादेत
ह्रादिषीष्ट
अह्रादिष्ट
अह्रादिष्यत
प्रथम  द्विवचनम्
ह्रादेते
जह्रादाते
ह्रादितारौ
ह्रादिष्येते
ह्रादेताम्
अह्रादेताम्
ह्रादेयाताम्
ह्रादिषीयास्ताम्
अह्रादिषाताम्
अह्रादिष्येताम्
प्रथम  बहुवचनम्
ह्रादन्ते
जह्रादिरे
ह्रादितारः
ह्रादिष्यन्ते
ह्रादन्ताम्
अह्रादन्त
ह्रादेरन्
ह्रादिषीरन्
अह्रादिषत
अह्रादिष्यन्त
मध्यम  एकवचनम्
ह्रादसे
जह्रादिषे
ह्रादितासे
ह्रादिष्यसे
ह्रादस्व
अह्रादथाः
ह्रादेथाः
ह्रादिषीष्ठाः
अह्रादिष्ठाः
अह्रादिष्यथाः
मध्यम  द्विवचनम्
ह्रादेथे
जह्रादाथे
ह्रादितासाथे
ह्रादिष्येथे
ह्रादेथाम्
अह्रादेथाम्
ह्रादेयाथाम्
ह्रादिषीयास्थाम्
अह्रादिषाथाम्
अह्रादिष्येथाम्
मध्यम  बहुवचनम्
ह्रादध्वे
जह्रादिध्वे
ह्रादिताध्वे
ह्रादिष्यध्वे
ह्रादध्वम्
अह्रादध्वम्
ह्रादेध्वम्
ह्रादिषीध्वम्
अह्रादिढ्वम्
अह्रादिष्यध्वम्
उत्तम  एकवचनम्
ह्रादे
जह्रादे
ह्रादिताहे
ह्रादिष्ये
ह्रादै
अह्रादे
ह्रादेय
ह्रादिषीय
अह्रादिषि
अह्रादिष्ये
उत्तम  द्विवचनम्
ह्रादावहे
जह्रादिवहे
ह्रादितास्वहे
ह्रादिष्यावहे
ह्रादावहै
अह्रादावहि
ह्रादेवहि
ह्रादिषीवहि
अह्रादिष्वहि
अह्रादिष्यावहि
उत्तम  बहुवचनम्
ह्रादामहे
जह्रादिमहे
ह्रादितास्महे
ह्रादिष्यामहे
ह्रादामहै
अह्रादामहि
ह्रादेमहि
ह्रादिषीमहि
अह्रादिष्महि
अह्रादिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अह्रादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अह्रादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्रादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्