ह्मल् - ह्मलँ सञ्चलने चलने मित् अनुपसर्गाद्वा १९४३ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्मल्यात् / ह्मल्याद्
प्रथम पुरुषः  द्विवचनम्
ह्मल्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
ह्मल्यासुः
मध्यम पुरुषः  एकवचनम्
ह्मल्याः
मध्यम पुरुषः  द्विवचनम्
ह्मल्यास्तम्
मध्यम पुरुषः  बहुवचनम्
ह्मल्यास्त
उत्तम पुरुषः  एकवचनम्
ह्मल्यासम्
उत्तम पुरुषः  द्विवचनम्
ह्मल्यास्व
उत्तम पुरुषः  बहुवचनम्
ह्मल्यास्म
प्रथम पुरुषः  एकवचनम्
ह्मल्यात् / ह्मल्याद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्