ह्नु - ह्नुङ् अपनयने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्नुते
सुनुते
युनीते
अवते
यावयते
प्रथम पुरुषः  द्विवचनम्
ह्नुवाते
सुन्वाते
युनाते
अवेते
यावयेते
प्रथम पुरुषः  बहुवचनम्
ह्नुवते
सुन्वते
युनते
अवन्ते
यावयन्ते
मध्यम पुरुषः  एकवचनम्
ह्नुषे
सुनुषे
युनीषे
अवसे
यावयसे
मध्यम पुरुषः  द्विवचनम्
ह्नुवाथे
सुन्वाथे
युनाथे
अवेथे
यावयेथे
मध्यम पुरुषः  बहुवचनम्
ह्नुध्वे
सुनुध्वे
युनीध्वे
अवध्वे
यावयध्वे
उत्तम पुरुषः  एकवचनम्
ह्नुवे
सुन्वे
युने
अवे
यावये
उत्तम पुरुषः  द्विवचनम्
ह्नुवहे
सुन्वहे / सुनुवहे
युनीवहे
अवावहे
यावयावहे
उत्तम पुरुषः  बहुवचनम्
ह्नुमहे
सुन्महे / सुनुमहे
युनीमहे
अवामहे
यावयामहे
प्रथम पुरुषः  एकवचनम्
सुनुते
युनीते
प्रथम पुरुषः  द्विवचनम्
ह्नुवाते
सुन्वाते
युनाते
अवेते
प्रथम पुरुषः  बहुवचनम्
ह्नुवते
सुन्वते
अवन्ते
मध्यम पुरुषः  एकवचनम्
सुनुषे
युनीषे
मध्यम पुरुषः  द्विवचनम्
ह्नुवाथे
सुन्वाथे
युनाथे
अवेथे
मध्यम पुरुषः  बहुवचनम्
ह्नुध्वे
सुनुध्वे
युनीध्वे
अवध्वे
उत्तम पुरुषः  एकवचनम्
सुन्वे
उत्तम पुरुषः  द्विवचनम्
ह्नुवहे
सुन्वहे / सुनुवहे
युनीवहे
अवावहे
उत्तम पुरुषः  बहुवचनम्
ह्नुमहे
सुन्महे / सुनुमहे
युनीमहे
अवामहे