हेड् - हेडँ - वेष्टने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हेडति
हेड्यते
जिहेड
जिहेडे
हेडिता
हेडिता
हेडिष्यति
हेडिष्यते
हेडतात् / हेडताद् / हेडतु
हेड्यताम्
अहेडत् / अहेडद्
अहेड्यत
हेडेत् / हेडेद्
हेड्येत
हेड्यात् / हेड्याद्
हेडिषीष्ट
अहेडीत् / अहेडीद्
अहेडि
अहेडिष्यत् / अहेडिष्यद्
अहेडिष्यत
प्रथम  द्विवचनम्
हेडतः
हेड्येते
जिहेडतुः
जिहेडाते
हेडितारौ
हेडितारौ
हेडिष्यतः
हेडिष्येते
हेडताम्
हेड्येताम्
अहेडताम्
अहेड्येताम्
हेडेताम्
हेड्येयाताम्
हेड्यास्ताम्
हेडिषीयास्ताम्
अहेडिष्टाम्
अहेडिषाताम्
अहेडिष्यताम्
अहेडिष्येताम्
प्रथम  बहुवचनम्
हेडन्ति
हेड्यन्ते
जिहेडुः
जिहेडिरे
हेडितारः
हेडितारः
हेडिष्यन्ति
हेडिष्यन्ते
हेडन्तु
हेड्यन्ताम्
अहेडन्
अहेड्यन्त
हेडेयुः
हेड्येरन्
हेड्यासुः
हेडिषीरन्
अहेडिषुः
अहेडिषत
अहेडिष्यन्
अहेडिष्यन्त
मध्यम  एकवचनम्
हेडसि
हेड्यसे
जिहेडिथ
जिहेडिषे
हेडितासि
हेडितासे
हेडिष्यसि
हेडिष्यसे
हेडतात् / हेडताद् / हेड
हेड्यस्व
अहेडः
अहेड्यथाः
हेडेः
हेड्येथाः
हेड्याः
हेडिषीष्ठाः
अहेडीः
अहेडिष्ठाः
अहेडिष्यः
अहेडिष्यथाः
मध्यम  द्विवचनम्
हेडथः
हेड्येथे
जिहेडथुः
जिहेडाथे
हेडितास्थः
हेडितासाथे
हेडिष्यथः
हेडिष्येथे
हेडतम्
हेड्येथाम्
अहेडतम्
अहेड्येथाम्
हेडेतम्
हेड्येयाथाम्
हेड्यास्तम्
हेडिषीयास्थाम्
अहेडिष्टम्
अहेडिषाथाम्
अहेडिष्यतम्
अहेडिष्येथाम्
मध्यम  बहुवचनम्
हेडथ
हेड्यध्वे
जिहेड
जिहेडिध्वे
हेडितास्थ
हेडिताध्वे
हेडिष्यथ
हेडिष्यध्वे
हेडत
हेड्यध्वम्
अहेडत
अहेड्यध्वम्
हेडेत
हेड्येध्वम्
हेड्यास्त
हेडिषीध्वम्
अहेडिष्ट
अहेडिढ्वम्
अहेडिष्यत
अहेडिष्यध्वम्
उत्तम  एकवचनम्
हेडामि
हेड्ये
जिहेड
जिहेडे
हेडितास्मि
हेडिताहे
हेडिष्यामि
हेडिष्ये
हेडानि
हेड्यै
अहेडम्
अहेड्ये
हेडेयम्
हेड्येय
हेड्यासम्
हेडिषीय
अहेडिषम्
अहेडिषि
अहेडिष्यम्
अहेडिष्ये
उत्तम  द्विवचनम्
हेडावः
हेड्यावहे
जिहेडिव
जिहेडिवहे
हेडितास्वः
हेडितास्वहे
हेडिष्यावः
हेडिष्यावहे
हेडाव
हेड्यावहै
अहेडाव
अहेड्यावहि
हेडेव
हेड्येवहि
हेड्यास्व
हेडिषीवहि
अहेडिष्व
अहेडिष्वहि
अहेडिष्याव
अहेडिष्यावहि
उत्तम  बहुवचनम्
हेडामः
हेड्यामहे
जिहेडिम
जिहेडिमहे
हेडितास्मः
हेडितास्महे
हेडिष्यामः
हेडिष्यामहे
हेडाम
हेड्यामहै
अहेडाम
अहेड्यामहि
हेडेम
हेड्येमहि
हेड्यास्म
हेडिषीमहि
अहेडिष्म
अहेडिष्महि
अहेडिष्याम
अहेडिष्यामहि
प्रथम पुरुषः  एकवचनम्
हेडतात् / हेडताद् / हेडतु
अहेडत् / अहेडद्
हेड्यात् / हेड्याद्
अहेडीत् / अहेडीद्
अहेडिष्यत् / अहेडिष्यद्
प्रथमा  द्विवचनम्
अहेडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हेडतात् / हेडताद् / हेड
मध्यम पुरुषः  द्विवचनम्
अहेडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहेडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्