हेठ् - हेठँ - विबाधायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हेठति
हेठ्यते
जिहेठ
जिहेठे
हेठिता
हेठिता
हेठिष्यति
हेठिष्यते
हेठतात् / हेठताद् / हेठतु
हेठ्यताम्
अहेठत् / अहेठद्
अहेठ्यत
हेठेत् / हेठेद्
हेठ्येत
हेठ्यात् / हेठ्याद्
हेठिषीष्ट
अहेठीत् / अहेठीद्
अहेठि
अहेठिष्यत् / अहेठिष्यद्
अहेठिष्यत
प्रथम  द्विवचनम्
हेठतः
हेठ्येते
जिहेठतुः
जिहेठाते
हेठितारौ
हेठितारौ
हेठिष्यतः
हेठिष्येते
हेठताम्
हेठ्येताम्
अहेठताम्
अहेठ्येताम्
हेठेताम्
हेठ्येयाताम्
हेठ्यास्ताम्
हेठिषीयास्ताम्
अहेठिष्टाम्
अहेठिषाताम्
अहेठिष्यताम्
अहेठिष्येताम्
प्रथम  बहुवचनम्
हेठन्ति
हेठ्यन्ते
जिहेठुः
जिहेठिरे
हेठितारः
हेठितारः
हेठिष्यन्ति
हेठिष्यन्ते
हेठन्तु
हेठ्यन्ताम्
अहेठन्
अहेठ्यन्त
हेठेयुः
हेठ्येरन्
हेठ्यासुः
हेठिषीरन्
अहेठिषुः
अहेठिषत
अहेठिष्यन्
अहेठिष्यन्त
मध्यम  एकवचनम्
हेठसि
हेठ्यसे
जिहेठिथ
जिहेठिषे
हेठितासि
हेठितासे
हेठिष्यसि
हेठिष्यसे
हेठतात् / हेठताद् / हेठ
हेठ्यस्व
अहेठः
अहेठ्यथाः
हेठेः
हेठ्येथाः
हेठ्याः
हेठिषीष्ठाः
अहेठीः
अहेठिष्ठाः
अहेठिष्यः
अहेठिष्यथाः
मध्यम  द्विवचनम्
हेठथः
हेठ्येथे
जिहेठथुः
जिहेठाथे
हेठितास्थः
हेठितासाथे
हेठिष्यथः
हेठिष्येथे
हेठतम्
हेठ्येथाम्
अहेठतम्
अहेठ्येथाम्
हेठेतम्
हेठ्येयाथाम्
हेठ्यास्तम्
हेठिषीयास्थाम्
अहेठिष्टम्
अहेठिषाथाम्
अहेठिष्यतम्
अहेठिष्येथाम्
मध्यम  बहुवचनम्
हेठथ
हेठ्यध्वे
जिहेठ
जिहेठिध्वे
हेठितास्थ
हेठिताध्वे
हेठिष्यथ
हेठिष्यध्वे
हेठत
हेठ्यध्वम्
अहेठत
अहेठ्यध्वम्
हेठेत
हेठ्येध्वम्
हेठ्यास्त
हेठिषीध्वम्
अहेठिष्ट
अहेठिढ्वम्
अहेठिष्यत
अहेठिष्यध्वम्
उत्तम  एकवचनम्
हेठामि
हेठ्ये
जिहेठ
जिहेठे
हेठितास्मि
हेठिताहे
हेठिष्यामि
हेठिष्ये
हेठानि
हेठ्यै
अहेठम्
अहेठ्ये
हेठेयम्
हेठ्येय
हेठ्यासम्
हेठिषीय
अहेठिषम्
अहेठिषि
अहेठिष्यम्
अहेठिष्ये
उत्तम  द्विवचनम्
हेठावः
हेठ्यावहे
जिहेठिव
जिहेठिवहे
हेठितास्वः
हेठितास्वहे
हेठिष्यावः
हेठिष्यावहे
हेठाव
हेठ्यावहै
अहेठाव
अहेठ्यावहि
हेठेव
हेठ्येवहि
हेठ्यास्व
हेठिषीवहि
अहेठिष्व
अहेठिष्वहि
अहेठिष्याव
अहेठिष्यावहि
उत्तम  बहुवचनम्
हेठामः
हेठ्यामहे
जिहेठिम
जिहेठिमहे
हेठितास्मः
हेठितास्महे
हेठिष्यामः
हेठिष्यामहे
हेठाम
हेठ्यामहै
अहेठाम
अहेठ्यामहि
हेठेम
हेठ्येमहि
हेठ्यास्म
हेठिषीमहि
अहेठिष्म
अहेठिष्महि
अहेठिष्याम
अहेठिष्यामहि
प्रथम पुरुषः  एकवचनम्
हेठतात् / हेठताद् / हेठतु
अहेठत् / अहेठद्
हेठ्यात् / हेठ्याद्
अहेठीत् / अहेठीद्
अहेठिष्यत् / अहेठिष्यद्
प्रथमा  द्विवचनम्
अहेठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हेठतात् / हेठताद् / हेठ
मध्यम पुरुषः  द्विवचनम्
अहेठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहेठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्