हृ - हृञ् हरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
हरिष्यते
वरीष्यते / वरिष्यते
प्रथम पुरुषः  द्विवचनम्
हरिष्येते
वरीष्येते / वरिष्येते
प्रथम पुरुषः  बहुवचनम्
हरिष्यन्ते
वरीष्यन्ते / वरिष्यन्ते
मध्यम पुरुषः  एकवचनम्
हरिष्यसे
वरीष्यसे / वरिष्यसे
मध्यम पुरुषः  द्विवचनम्
हरिष्येथे
वरीष्येथे / वरिष्येथे
मध्यम पुरुषः  बहुवचनम्
हरिष्यध्वे
वरीष्यध्वे / वरिष्यध्वे
उत्तम पुरुषः  एकवचनम्
हरिष्ये
वरीष्ये / वरिष्ये
उत्तम पुरुषः  द्विवचनम्
हरिष्यावहे
वरीष्यावहे / वरिष्यावहे
उत्तम पुरुषः  बहुवचनम्
हरिष्यामहे
वरीष्यामहे / वरिष्यामहे
प्रथम पुरुषः  एकवचनम्
हरिष्यते
वरीष्यते / वरिष्यते
प्रथम पुरुषः  द्विवचनम्
हरिष्येते
वरीष्येते / वरिष्येते
प्रथम पुरुषः  बहुवचनम्
हरिष्यन्ते
वरीष्यन्ते / वरिष्यन्ते
मध्यम पुरुषः  एकवचनम्
हरिष्यसे
वरीष्यसे / वरिष्यसे
मध्यम पुरुषः  द्विवचनम्
हरिष्येथे
वरीष्येथे / वरिष्येथे
मध्यम पुरुषः  बहुवचनम्
हरिष्यध्वे
वरीष्यध्वे / वरिष्यध्वे
उत्तम पुरुषः  एकवचनम्
हरिष्ये
वरीष्ये / वरिष्ये
उत्तम पुरुषः  द्विवचनम्
हरिष्यावहे
वरीष्यावहे / वरिष्यावहे
उत्तम पुरुषः  बहुवचनम्
हरिष्यामहे
वरीष्यामहे / वरिष्यामहे