हृ - हृञ् - हरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
हरति
हरते
ह्रियते
जहार
जह्रे
जह्रे
हर्ता
हर्ता
हारिता / हर्ता
हरिष्यति
हरिष्यते
हारिष्यते / हरिष्यते
हरतात् / हरताद् / हरतु
हरताम्
ह्रियताम्
अहरत् / अहरद्
अहरत
अह्रियत
हरेत् / हरेद्
हरेत
ह्रियेत
ह्रियात् / ह्रियाद्
हृषीष्ट
हारिषीष्ट / हृषीष्ट
अहार्षीत् / अहार्षीद्
अहृत
अहारि
अहरिष्यत् / अहरिष्यद्
अहरिष्यत
अहारिष्यत / अहरिष्यत
प्रथम  द्विवचनम्
हरतः
हरेते
ह्रियेते
जह्रतुः
जह्राते
जह्राते
हर्तारौ
हर्तारौ
हारितारौ / हर्तारौ
हरिष्यतः
हरिष्येते
हारिष्येते / हरिष्येते
हरताम्
हरेताम्
ह्रियेताम्
अहरताम्
अहरेताम्
अह्रियेताम्
हरेताम्
हरेयाताम्
ह्रियेयाताम्
ह्रियास्ताम्
हृषीयास्ताम्
हारिषीयास्ताम् / हृषीयास्ताम्
अहार्ष्टाम्
अहृषाताम्
अहारिषाताम् / अहृषाताम्
अहरिष्यताम्
अहरिष्येताम्
अहारिष्येताम् / अहरिष्येताम्
प्रथम  बहुवचनम्
हरन्ति
हरन्ते
ह्रियन्ते
जह्रुः
जह्रिरे
जह्रिरे
हर्तारः
हर्तारः
हारितारः / हर्तारः
हरिष्यन्ति
हरिष्यन्ते
हारिष्यन्ते / हरिष्यन्ते
हरन्तु
हरन्ताम्
ह्रियन्ताम्
अहरन्
अहरन्त
अह्रियन्त
हरेयुः
हरेरन्
ह्रियेरन्
ह्रियासुः
हृषीरन्
हारिषीरन् / हृषीरन्
अहार्षुः
अहृषत
अहारिषत / अहृषत
अहरिष्यन्
अहरिष्यन्त
अहारिष्यन्त / अहरिष्यन्त
मध्यम  एकवचनम्
हरसि
हरसे
ह्रियसे
जहर्थ
जह्रिषे
जह्रिषे
हर्तासि
हर्तासे
हारितासे / हर्तासे
हरिष्यसि
हरिष्यसे
हारिष्यसे / हरिष्यसे
हरतात् / हरताद् / हर
हरस्व
ह्रियस्व
अहरः
अहरथाः
अह्रियथाः
हरेः
हरेथाः
ह्रियेथाः
ह्रियाः
हृषीष्ठाः
हारिषीष्ठाः / हृषीष्ठाः
अहार्षीः
अहृथाः
अहारिष्ठाः / अहृथाः
अहरिष्यः
अहरिष्यथाः
अहारिष्यथाः / अहरिष्यथाः
मध्यम  द्विवचनम्
हरथः
हरेथे
ह्रियेथे
जह्रथुः
जह्राथे
जह्राथे
हर्तास्थः
हर्तासाथे
हारितासाथे / हर्तासाथे
हरिष्यथः
हरिष्येथे
हारिष्येथे / हरिष्येथे
हरतम्
हरेथाम्
ह्रियेथाम्
अहरतम्
अहरेथाम्
अह्रियेथाम्
हरेतम्
हरेयाथाम्
ह्रियेयाथाम्
ह्रियास्तम्
हृषीयास्थाम्
हारिषीयास्थाम् / हृषीयास्थाम्
अहार्ष्टम्
अहृषाथाम्
अहारिषाथाम् / अहृषाथाम्
अहरिष्यतम्
अहरिष्येथाम्
अहारिष्येथाम् / अहरिष्येथाम्
मध्यम  बहुवचनम्
हरथ
हरध्वे
ह्रियध्वे
जह्र
जह्रिढ्वे / जह्रिध्वे
जह्रिढ्वे / जह्रिध्वे
हर्तास्थ
हर्ताध्वे
हारिताध्वे / हर्ताध्वे
हरिष्यथ
हरिष्यध्वे
हारिष्यध्वे / हरिष्यध्वे
हरत
हरध्वम्
ह्रियध्वम्
अहरत
अहरध्वम्
अह्रियध्वम्
हरेत
हरेध्वम्
ह्रियेध्वम्
ह्रियास्त
हृषीढ्वम्
हारिषीढ्वम् / हारिषीध्वम् / हृषीढ्वम्
अहार्ष्ट
अहृढ्वम्
अहारिढ्वम् / अहारिध्वम् / अहृढ्वम्
अहरिष्यत
अहरिष्यध्वम्
अहारिष्यध्वम् / अहरिष्यध्वम्
उत्तम  एकवचनम्
हरामि
हरे
ह्रिये
जहर / जहार
जह्रे
जह्रे
हर्तास्मि
हर्ताहे
हारिताहे / हर्ताहे
हरिष्यामि
हरिष्ये
हारिष्ये / हरिष्ये
हराणि
हरै
ह्रियै
अहरम्
अहरे
अह्रिये
हरेयम्
हरेय
ह्रियेय
ह्रियासम्
हृषीय
हारिषीय / हृषीय
अहार्षम्
अहृषि
अहारिषि / अहृषि
अहरिष्यम्
अहरिष्ये
अहारिष्ये / अहरिष्ये
उत्तम  द्विवचनम्
हरावः
हरावहे
ह्रियावहे
जह्रिव
जह्रिवहे
जह्रिवहे
हर्तास्वः
हर्तास्वहे
हारितास्वहे / हर्तास्वहे
हरिष्यावः
हरिष्यावहे
हारिष्यावहे / हरिष्यावहे
हराव
हरावहै
ह्रियावहै
अहराव
अहरावहि
अह्रियावहि
हरेव
हरेवहि
ह्रियेवहि
ह्रियास्व
हृषीवहि
हारिषीवहि / हृषीवहि
अहार्ष्व
अहृष्वहि
अहारिष्वहि / अहृष्वहि
अहरिष्याव
अहरिष्यावहि
अहारिष्यावहि / अहरिष्यावहि
उत्तम  बहुवचनम्
हरामः
हरामहे
ह्रियामहे
जह्रिम
जह्रिमहे
जह्रिमहे
हर्तास्मः
हर्तास्महे
हारितास्महे / हर्तास्महे
हरिष्यामः
हरिष्यामहे
हारिष्यामहे / हरिष्यामहे
हराम
हरामहै
ह्रियामहै
अहराम
अहरामहि
अह्रियामहि
हरेम
हरेमहि
ह्रियेमहि
ह्रियास्म
हृषीमहि
हारिषीमहि / हृषीमहि
अहार्ष्म
अहृष्महि
अहारिष्महि / अहृष्महि
अहरिष्याम
अहरिष्यामहि
अहारिष्यामहि / अहरिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
हारिता / हर्ता
हारिष्यते / हरिष्यते
हरतात् / हरताद् / हरतु
अहरत् / अहरद्
ह्रियात् / ह्रियाद्
हारिषीष्ट / हृषीष्ट
अहार्षीत् / अहार्षीद्
अहरिष्यत् / अहरिष्यद्
अहारिष्यत / अहरिष्यत
प्रथमा  द्विवचनम्
हारितारौ / हर्तारौ
हारिष्येते / हरिष्येते
अह्रियेताम्
हारिषीयास्ताम् / हृषीयास्ताम्
अहारिषाताम् / अहृषाताम्
अहरिष्येताम्
अहारिष्येताम् / अहरिष्येताम्
प्रथमा  बहुवचनम्
हारितारः / हर्तारः
हारिष्यन्ते / हरिष्यन्ते
हारिषीरन् / हृषीरन्
अहारिषत / अहृषत
अहारिष्यन्त / अहरिष्यन्त
मध्यम पुरुषः  एकवचनम्
हारितासे / हर्तासे
हारिष्यसे / हरिष्यसे
हरतात् / हरताद् / हर
हारिषीष्ठाः / हृषीष्ठाः
अहारिष्ठाः / अहृथाः
अहारिष्यथाः / अहरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
हारितासाथे / हर्तासाथे
हारिष्येथे / हरिष्येथे
अह्रियेथाम्
हारिषीयास्थाम् / हृषीयास्थाम्
अहारिषाथाम् / अहृषाथाम्
अहरिष्येथाम्
अहारिष्येथाम् / अहरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जह्रिढ्वे / जह्रिध्वे
जह्रिढ्वे / जह्रिध्वे
हारिताध्वे / हर्ताध्वे
हारिष्यध्वे / हरिष्यध्वे
अह्रियध्वम्
हारिषीढ्वम् / हारिषीध्वम् / हृषीढ्वम्
अहारिढ्वम् / अहारिध्वम् / अहृढ्वम्
अहरिष्यध्वम्
अहारिष्यध्वम् / अहरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
हारिताहे / हर्ताहे
हारिष्ये / हरिष्ये
अहारिषि / अहृषि
अहारिष्ये / अहरिष्ये
उत्तम पुरुषः  द्विवचनम्
हारितास्वहे / हर्तास्वहे
हारिष्यावहे / हरिष्यावहे
हारिषीवहि / हृषीवहि
अहारिष्वहि / अहृष्वहि
अहारिष्यावहि / अहरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
हारितास्महे / हर्तास्महे
हारिष्यामहे / हरिष्यामहे
हारिषीमहि / हृषीमहि
अहारिष्महि / अहृष्महि
अहारिष्यामहि / अहरिष्यामहि