हृष् - हृषँ तुष्टौ दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
हृष्येत् / हृष्येद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
हृष्येताम्
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
हृष्येयुः
दिधिष्युः
पिंष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
हृष्येः
दिधिष्याः
पिंष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
हृष्येतम्
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
हृष्येत
दिधिष्यात
पिंष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
हृष्येयम्
दिधिष्याम्
पिंष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
हृष्येव
दिधिष्याव
पिंष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
हृष्येम
दिधिष्याम
पिंष्याम
विष्णीयाम
मुष्णीयाम
प्रथम पुरुषः  एकवचनम्
हृष्येत् / हृष्येद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
हृष्येताम्
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
हृष्येयुः
दिधिष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
हृष्येः
दिधिष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
हृष्येतम्
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
हृष्येत
दिधिष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
हृष्येयम्
दिधिष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
हृष्येव
दिधिष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
हृष्येम
दिधिष्याम
विष्णीयाम
मुष्णीयाम