हृष् - हृषुँ - अलीके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हर्षति
हृष्यते
जहर्ष
जहृषे
हर्षिता
हर्षिता
हर्षिष्यति
हर्षिष्यते
हर्षतात् / हर्षताद् / हर्षतु
हृष्यताम्
अहर्षत् / अहर्षद्
अहृष्यत
हर्षेत् / हर्षेद्
हृष्येत
हृष्यात् / हृष्याद्
हर्षिषीष्ट
अहर्षीत् / अहर्षीद्
अहर्षि
अहर्षिष्यत् / अहर्षिष्यद्
अहर्षिष्यत
प्रथम  द्विवचनम्
हर्षतः
हृष्येते
जहृषतुः
जहृषाते
हर्षितारौ
हर्षितारौ
हर्षिष्यतः
हर्षिष्येते
हर्षताम्
हृष्येताम्
अहर्षताम्
अहृष्येताम्
हर्षेताम्
हृष्येयाताम्
हृष्यास्ताम्
हर्षिषीयास्ताम्
अहर्षिष्टाम्
अहर्षिषाताम्
अहर्षिष्यताम्
अहर्षिष्येताम्
प्रथम  बहुवचनम्
हर्षन्ति
हृष्यन्ते
जहृषुः
जहृषिरे
हर्षितारः
हर्षितारः
हर्षिष्यन्ति
हर्षिष्यन्ते
हर्षन्तु
हृष्यन्ताम्
अहर्षन्
अहृष्यन्त
हर्षेयुः
हृष्येरन्
हृष्यासुः
हर्षिषीरन्
अहर्षिषुः
अहर्षिषत
अहर्षिष्यन्
अहर्षिष्यन्त
मध्यम  एकवचनम्
हर्षसि
हृष्यसे
जहर्षिथ
जहृषिषे
हर्षितासि
हर्षितासे
हर्षिष्यसि
हर्षिष्यसे
हर्षतात् / हर्षताद् / हर्ष
हृष्यस्व
अहर्षः
अहृष्यथाः
हर्षेः
हृष्येथाः
हृष्याः
हर्षिषीष्ठाः
अहर्षीः
अहर्षिष्ठाः
अहर्षिष्यः
अहर्षिष्यथाः
मध्यम  द्विवचनम्
हर्षथः
हृष्येथे
जहृषथुः
जहृषाथे
हर्षितास्थः
हर्षितासाथे
हर्षिष्यथः
हर्षिष्येथे
हर्षतम्
हृष्येथाम्
अहर्षतम्
अहृष्येथाम्
हर्षेतम्
हृष्येयाथाम्
हृष्यास्तम्
हर्षिषीयास्थाम्
अहर्षिष्टम्
अहर्षिषाथाम्
अहर्षिष्यतम्
अहर्षिष्येथाम्
मध्यम  बहुवचनम्
हर्षथ
हृष्यध्वे
जहृष
जहृषिध्वे
हर्षितास्थ
हर्षिताध्वे
हर्षिष्यथ
हर्षिष्यध्वे
हर्षत
हृष्यध्वम्
अहर्षत
अहृष्यध्वम्
हर्षेत
हृष्येध्वम्
हृष्यास्त
हर्षिषीध्वम्
अहर्षिष्ट
अहर्षिढ्वम्
अहर्षिष्यत
अहर्षिष्यध्वम्
उत्तम  एकवचनम्
हर्षामि
हृष्ये
जहर्ष
जहृषे
हर्षितास्मि
हर्षिताहे
हर्षिष्यामि
हर्षिष्ये
हर्षाणि
हृष्यै
अहर्षम्
अहृष्ये
हर्षेयम्
हृष्येय
हृष्यासम्
हर्षिषीय
अहर्षिषम्
अहर्षिषि
अहर्षिष्यम्
अहर्षिष्ये
उत्तम  द्विवचनम्
हर्षावः
हृष्यावहे
जहृषिव
जहृषिवहे
हर्षितास्वः
हर्षितास्वहे
हर्षिष्यावः
हर्षिष्यावहे
हर्षाव
हृष्यावहै
अहर्षाव
अहृष्यावहि
हर्षेव
हृष्येवहि
हृष्यास्व
हर्षिषीवहि
अहर्षिष्व
अहर्षिष्वहि
अहर्षिष्याव
अहर्षिष्यावहि
उत्तम  बहुवचनम्
हर्षामः
हृष्यामहे
जहृषिम
जहृषिमहे
हर्षितास्मः
हर्षितास्महे
हर्षिष्यामः
हर्षिष्यामहे
हर्षाम
हृष्यामहै
अहर्षाम
अहृष्यामहि
हर्षेम
हृष्येमहि
हृष्यास्म
हर्षिषीमहि
अहर्षिष्म
अहर्षिष्महि
अहर्षिष्याम
अहर्षिष्यामहि
प्रथम पुरुषः  एकवचनम्
हर्षतात् / हर्षताद् / हर्षतु
अहर्षत् / अहर्षद्
हृष्यात् / हृष्याद्
अहर्षीत् / अहर्षीद्
अहर्षिष्यत् / अहर्षिष्यद्
प्रथमा  द्विवचनम्
अहर्षिष्यताम्
अहर्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हर्षतात् / हर्षताद् / हर्ष
मध्यम पुरुषः  द्विवचनम्
अहर्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहर्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अहर्षिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अहर्षिष्यामहि