हूड् - हूडृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हूडति
हूड्यते
जुहूड
जुहूडे
हूडिता
हूडिता
हूडिष्यति
हूडिष्यते
हूडतात् / हूडताद् / हूडतु
हूड्यताम्
अहूडत् / अहूडद्
अहूड्यत
हूडेत् / हूडेद्
हूड्येत
हूड्यात् / हूड्याद्
हूडिषीष्ट
अहूडीत् / अहूडीद्
अहूडि
अहूडिष्यत् / अहूडिष्यद्
अहूडिष्यत
प्रथम  द्विवचनम्
हूडतः
हूड्येते
जुहूडतुः
जुहूडाते
हूडितारौ
हूडितारौ
हूडिष्यतः
हूडिष्येते
हूडताम्
हूड्येताम्
अहूडताम्
अहूड्येताम्
हूडेताम्
हूड्येयाताम्
हूड्यास्ताम्
हूडिषीयास्ताम्
अहूडिष्टाम्
अहूडिषाताम्
अहूडिष्यताम्
अहूडिष्येताम्
प्रथम  बहुवचनम्
हूडन्ति
हूड्यन्ते
जुहूडुः
जुहूडिरे
हूडितारः
हूडितारः
हूडिष्यन्ति
हूडिष्यन्ते
हूडन्तु
हूड्यन्ताम्
अहूडन्
अहूड्यन्त
हूडेयुः
हूड्येरन्
हूड्यासुः
हूडिषीरन्
अहूडिषुः
अहूडिषत
अहूडिष्यन्
अहूडिष्यन्त
मध्यम  एकवचनम्
हूडसि
हूड्यसे
जुहूडिथ
जुहूडिषे
हूडितासि
हूडितासे
हूडिष्यसि
हूडिष्यसे
हूडतात् / हूडताद् / हूड
हूड्यस्व
अहूडः
अहूड्यथाः
हूडेः
हूड्येथाः
हूड्याः
हूडिषीष्ठाः
अहूडीः
अहूडिष्ठाः
अहूडिष्यः
अहूडिष्यथाः
मध्यम  द्विवचनम्
हूडथः
हूड्येथे
जुहूडथुः
जुहूडाथे
हूडितास्थः
हूडितासाथे
हूडिष्यथः
हूडिष्येथे
हूडतम्
हूड्येथाम्
अहूडतम्
अहूड्येथाम्
हूडेतम्
हूड्येयाथाम्
हूड्यास्तम्
हूडिषीयास्थाम्
अहूडिष्टम्
अहूडिषाथाम्
अहूडिष्यतम्
अहूडिष्येथाम्
मध्यम  बहुवचनम्
हूडथ
हूड्यध्वे
जुहूड
जुहूडिध्वे
हूडितास्थ
हूडिताध्वे
हूडिष्यथ
हूडिष्यध्वे
हूडत
हूड्यध्वम्
अहूडत
अहूड्यध्वम्
हूडेत
हूड्येध्वम्
हूड्यास्त
हूडिषीध्वम्
अहूडिष्ट
अहूडिढ्वम्
अहूडिष्यत
अहूडिष्यध्वम्
उत्तम  एकवचनम्
हूडामि
हूड्ये
जुहूड
जुहूडे
हूडितास्मि
हूडिताहे
हूडिष्यामि
हूडिष्ये
हूडानि
हूड्यै
अहूडम्
अहूड्ये
हूडेयम्
हूड्येय
हूड्यासम्
हूडिषीय
अहूडिषम्
अहूडिषि
अहूडिष्यम्
अहूडिष्ये
उत्तम  द्विवचनम्
हूडावः
हूड्यावहे
जुहूडिव
जुहूडिवहे
हूडितास्वः
हूडितास्वहे
हूडिष्यावः
हूडिष्यावहे
हूडाव
हूड्यावहै
अहूडाव
अहूड्यावहि
हूडेव
हूड्येवहि
हूड्यास्व
हूडिषीवहि
अहूडिष्व
अहूडिष्वहि
अहूडिष्याव
अहूडिष्यावहि
उत्तम  बहुवचनम्
हूडामः
हूड्यामहे
जुहूडिम
जुहूडिमहे
हूडितास्मः
हूडितास्महे
हूडिष्यामः
हूडिष्यामहे
हूडाम
हूड्यामहै
अहूडाम
अहूड्यामहि
हूडेम
हूड्येमहि
हूड्यास्म
हूडिषीमहि
अहूडिष्म
अहूडिष्महि
अहूडिष्याम
अहूडिष्यामहि
प्रथम पुरुषः  एकवचनम्
हूडतात् / हूडताद् / हूडतु
अहूडत् / अहूडद्
हूड्यात् / हूड्याद्
अहूडीत् / अहूडीद्
अहूडिष्यत् / अहूडिष्यद्
प्रथमा  द्विवचनम्
अहूडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हूडतात् / हूडताद् / हूड
मध्यम पुरुषः  द्विवचनम्
अहूडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहूडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्