हिट् - हिटँ - आक्रोशे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
हेटति
जिहेट
हेटिता
हेटिष्यति
हेटतात् / हेटताद् / हेटतु
अहेटत् / अहेटद्
हेटेत् / हेटेद्
हिट्यात् / हिट्याद्
अहेटीत् / अहेटीद्
अहेटिष्यत् / अहेटिष्यद्
प्रथम  द्विवचनम्
हेटतः
जिहिटतुः
हेटितारौ
हेटिष्यतः
हेटताम्
अहेटताम्
हेटेताम्
हिट्यास्ताम्
अहेटिष्टाम्
अहेटिष्यताम्
प्रथम  बहुवचनम्
हेटन्ति
जिहिटुः
हेटितारः
हेटिष्यन्ति
हेटन्तु
अहेटन्
हेटेयुः
हिट्यासुः
अहेटिषुः
अहेटिष्यन्
मध्यम  एकवचनम्
हेटसि
जिहेटिथ
हेटितासि
हेटिष्यसि
हेटतात् / हेटताद् / हेट
अहेटः
हेटेः
हिट्याः
अहेटीः
अहेटिष्यः
मध्यम  द्विवचनम्
हेटथः
जिहिटथुः
हेटितास्थः
हेटिष्यथः
हेटतम्
अहेटतम्
हेटेतम्
हिट्यास्तम्
अहेटिष्टम्
अहेटिष्यतम्
मध्यम  बहुवचनम्
हेटथ
जिहिट
हेटितास्थ
हेटिष्यथ
हेटत
अहेटत
हेटेत
हिट्यास्त
अहेटिष्ट
अहेटिष्यत
उत्तम  एकवचनम्
हेटामि
जिहेट
हेटितास्मि
हेटिष्यामि
हेटानि
अहेटम्
हेटेयम्
हिट्यासम्
अहेटिषम्
अहेटिष्यम्
उत्तम  द्विवचनम्
हेटावः
जिहिटिव
हेटितास्वः
हेटिष्यावः
हेटाव
अहेटाव
हेटेव
हिट्यास्व
अहेटिष्व
अहेटिष्याव
उत्तम  बहुवचनम्
हेटामः
जिहिटिम
हेटितास्मः
हेटिष्यामः
हेटाम
अहेटाम
हेटेम
हिट्यास्म
अहेटिष्म
अहेटिष्याम
प्रथम पुरुषः  एकवचनम्
हेटतात् / हेटताद् / हेटतु
अहेटत् / अहेटद्
हिट्यात् / हिट्याद्
अहेटीत् / अहेटीद्
अहेटिष्यत् / अहेटिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हेटतात् / हेटताद् / हेट
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्