हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अहिक्किष्यत् / अहिक्किष्यद्
अशक्ष्यत् / अशक्ष्यद्
प्रथम पुरुषः  द्विवचनम्
अहिक्किष्यताम्
अशक्ष्यताम्
प्रथम पुरुषः  बहुवचनम्
अहिक्किष्यन्
अशक्ष्यन्
मध्यम पुरुषः  एकवचनम्
अहिक्किष्यः
अशक्ष्यः
मध्यम पुरुषः  द्विवचनम्
अहिक्किष्यतम्
अशक्ष्यतम्
मध्यम पुरुषः  बहुवचनम्
अहिक्किष्यत
अशक्ष्यत
उत्तम पुरुषः  एकवचनम्
अहिक्किष्यम्
अशक्ष्यम्
उत्तम पुरुषः  द्विवचनम्
अहिक्किष्याव
अशक्ष्याव
उत्तम पुरुषः  बहुवचनम्
अहिक्किष्याम
अशक्ष्याम
प्रथम पुरुषः  एकवचनम्
अहिक्किष्यत् / अहिक्किष्यद्
अशक्ष्यत् / अशक्ष्यद्
प्रथम पुरुषः  द्विवचनम्
अहिक्किष्यताम्
अशक्ष्यताम्
प्रथम पुरुषः  बहुवचनम्
अशक्ष्यन्
मध्यम पुरुषः  एकवचनम्
अशक्ष्यः
मध्यम पुरुषः  द्विवचनम्
अशक्ष्यतम्
मध्यम पुरुषः  बहुवचनम्
अशक्ष्यत
उत्तम पुरुषः  एकवचनम्
अशक्ष्यम्
उत्तम पुरुषः  द्विवचनम्
अशक्ष्याव
उत्तम पुरुषः  बहुवचनम्
अशक्ष्याम