हस् - हसेँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
हसति
जहास
हसिता
हसिष्यति
हसतात् / हसताद् / हसतु
अहसत् / अहसद्
हसेत् / हसेद्
हस्यात् / हस्याद्
अहसीत् / अहसीद्
अहसिष्यत् / अहसिष्यद्
प्रथम  द्विवचनम्
हसतः
जहसतुः
हसितारौ
हसिष्यतः
हसताम्
अहसताम्
हसेताम्
हस्यास्ताम्
अहसिष्टाम्
अहसिष्यताम्
प्रथम  बहुवचनम्
हसन्ति
जहसुः
हसितारः
हसिष्यन्ति
हसन्तु
अहसन्
हसेयुः
हस्यासुः
अहसिषुः
अहसिष्यन्
मध्यम  एकवचनम्
हससि
जहसिथ
हसितासि
हसिष्यसि
हसतात् / हसताद् / हस
अहसः
हसेः
हस्याः
अहसीः
अहसिष्यः
मध्यम  द्विवचनम्
हसथः
जहसथुः
हसितास्थः
हसिष्यथः
हसतम्
अहसतम्
हसेतम्
हस्यास्तम्
अहसिष्टम्
अहसिष्यतम्
मध्यम  बहुवचनम्
हसथ
जहस
हसितास्थ
हसिष्यथ
हसत
अहसत
हसेत
हस्यास्त
अहसिष्ट
अहसिष्यत
उत्तम  एकवचनम्
हसामि
जहस / जहास
हसितास्मि
हसिष्यामि
हसानि
अहसम्
हसेयम्
हस्यासम्
अहसिषम्
अहसिष्यम्
उत्तम  द्विवचनम्
हसावः
जहसिव
हसितास्वः
हसिष्यावः
हसाव
अहसाव
हसेव
हस्यास्व
अहसिष्व
अहसिष्याव
उत्तम  बहुवचनम्
हसामः
जहसिम
हसितास्मः
हसिष्यामः
हसाम
अहसाम
हसेम
हस्यास्म
अहसिष्म
अहसिष्याम
प्रथम पुरुषः  एकवचनम्
हसतात् / हसताद् / हसतु
अहसीत् / अहसीद्
अहसिष्यत् / अहसिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हसतात् / हसताद् / हस
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्