हम्म् - हम्मँ गतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
हम्मतात् / हम्मताद् / हम्मतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
हम्मताम्
चम्नुताम्
प्रथम पुरुषः  बहुवचनम्
हम्मन्तु
चम्नुवन्तु
मध्यम पुरुषः  एकवचनम्
हम्मतात् / हम्मताद् / हम्म
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
हम्मतम्
चम्नुतम्
मध्यम पुरुषः  बहुवचनम्
हम्मत
चम्नुत
उत्तम पुरुषः  एकवचनम्
हम्मानि
चम्नवानि
उत्तम पुरुषः  द्विवचनम्
हम्माव
चम्नवाव
उत्तम पुरुषः  बहुवचनम्
हम्माम
चम्नवाम
प्रथम पुरुषः  एकवचनम्
हम्मतात् / हम्मताद् / हम्मतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
हम्मताम्
प्रथम पुरुषः  बहुवचनम्
हम्मन्तु
मध्यम पुरुषः  एकवचनम्
हम्मतात् / हम्मताद् / हम्म
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
हम्मतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
हम्मानि
उत्तम पुरुषः  द्विवचनम्
हम्माव
उत्तम पुरुषः  बहुवचनम्
हम्माम