हन् - हनँ - हिंसागत्योः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
हन्ति
जघान
हन्ता
हनिष्यति
हतात् / हताद् / हन्तु
अहन्
हन्यात् / हन्याद्
वध्यात् / वध्याद्
अवधीत् / अवधीद्
अहनिष्यत् / अहनिष्यद्
प्रथम  द्विवचनम्
हतः
जघ्नतुः
हन्तारौ
हनिष्यतः
हताम्
अहताम्
हन्याताम्
वध्यास्ताम्
अवधिष्टाम्
अहनिष्यताम्
प्रथम  बहुवचनम्
घ्नन्ति
जघ्नुः
हन्तारः
हनिष्यन्ति
घ्नन्तु
अघ्नन्
हन्युः
वध्यासुः
अवधिषुः
अहनिष्यन्
मध्यम  एकवचनम्
हंसि
जघनिथ / जघन्थ
हन्तासि
हनिष्यसि
हतात् / हताद् / जहि
अहन्
हन्याः
वध्याः
अवधीः
अहनिष्यः
मध्यम  द्विवचनम्
हथः
जघ्नथुः
हन्तास्थः
हनिष्यथः
हतम्
अहतम्
हन्यातम्
वध्यास्तम्
अवधिष्टम्
अहनिष्यतम्
मध्यम  बहुवचनम्
हथ
जघ्न
हन्तास्थ
हनिष्यथ
हत
अहत
हन्यात
वध्यास्त
अवधिष्ट
अहनिष्यत
उत्तम  एकवचनम्
हन्मि
जघन / जघान
हन्तास्मि
हनिष्यामि
हनानि
अहनम्
हन्याम्
वध्यासम्
अवधिषम्
अहनिष्यम्
उत्तम  द्विवचनम्
हन्वः
जघ्निव
हन्तास्वः
हनिष्यावः
हनाव
अहन्व
हन्याव
वध्यास्व
अवधिष्व
अहनिष्याव
उत्तम  बहुवचनम्
हन्मः
जघ्निम
हन्तास्मः
हनिष्यामः
हनाम
अहन्म
हन्याम
वध्यास्म
अवधिष्म
अहनिष्याम
प्रथम पुरुषः  एकवचनम्
हतात् / हताद् / हन्तु
हन्यात् / हन्याद्
अवधीत् / अवधीद्
अहनिष्यत् / अहनिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हतात् / हताद् / जहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्