हद् - हदँ पुरीषोत्सर्गे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अहदत
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
अतुदत
अभिन्त / अभिन्त्त
प्रथम पुरुषः  द्विवचनम्
अहदेताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
अतुदेताम्
अभिन्दाताम्
प्रथम पुरुषः  बहुवचनम्
अहदन्त
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
अतुदन्त
अभिन्दत
मध्यम पुरुषः  एकवचनम्
अहदथाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
मध्यम पुरुषः  द्विवचनम्
अहदेथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
अतुदेथाम्
अभिन्दाथाम्
मध्यम पुरुषः  बहुवचनम्
अहदध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
अहदे
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
अतुदे
अभिन्दि
उत्तम पुरुषः  द्विवचनम्
अहदावहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
अतुदावहि
अभिन्द्वहि
उत्तम पुरुषः  बहुवचनम्
अहदामहि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
अतुदामहि
अभिन्द्महि
प्रथम पुरुषः  एकवचनम्
अभिन्त / अभिन्त्त
प्रथम पुरुषः  द्विवचनम्
अमोदेताम्
अमेदेताम्
अतुदेताम्
अभिन्दाताम्
प्रथम पुरुषः  बहुवचनम्
अमोदन्त
अतुदन्त
मध्यम पुरुषः  एकवचनम्
अमोदथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
मध्यम पुरुषः  द्विवचनम्
अमोदेथाम्
अमेदेथाम्
अतुदेथाम्
अभिन्दाथाम्
मध्यम पुरुषः  बहुवचनम्
अमोदध्वम्
अमेदध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अमोदावहि
अमेदावहि
अतुदावहि
अभिन्द्वहि
उत्तम पुरुषः  बहुवचनम्
अमोदामहि
अमेदामहि
अतुदामहि
अभिन्द्महि