स्वाद् - स्वादँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
स्वाद्यते
सस्वादे
स्वादिता
स्वादिष्यते
स्वाद्यताम्
अस्वाद्यत
स्वाद्येत
स्वादिषीष्ट
अस्वादि
अस्वादिष्यत
प्रथम  द्विवचनम्
स्वाद्येते
सस्वादाते
स्वादितारौ
स्वादिष्येते
स्वाद्येताम्
अस्वाद्येताम्
स्वाद्येयाताम्
स्वादिषीयास्ताम्
अस्वादिषाताम्
अस्वादिष्येताम्
प्रथम  बहुवचनम्
स्वाद्यन्ते
सस्वादिरे
स्वादितारः
स्वादिष्यन्ते
स्वाद्यन्ताम्
अस्वाद्यन्त
स्वाद्येरन्
स्वादिषीरन्
अस्वादिषत
अस्वादिष्यन्त
मध्यम  एकवचनम्
स्वाद्यसे
सस्वादिषे
स्वादितासे
स्वादिष्यसे
स्वाद्यस्व
अस्वाद्यथाः
स्वाद्येथाः
स्वादिषीष्ठाः
अस्वादिष्ठाः
अस्वादिष्यथाः
मध्यम  द्विवचनम्
स्वाद्येथे
सस्वादाथे
स्वादितासाथे
स्वादिष्येथे
स्वाद्येथाम्
अस्वाद्येथाम्
स्वाद्येयाथाम्
स्वादिषीयास्थाम्
अस्वादिषाथाम्
अस्वादिष्येथाम्
मध्यम  बहुवचनम्
स्वाद्यध्वे
सस्वादिध्वे
स्वादिताध्वे
स्वादिष्यध्वे
स्वाद्यध्वम्
अस्वाद्यध्वम्
स्वाद्येध्वम्
स्वादिषीध्वम्
अस्वादिढ्वम्
अस्वादिष्यध्वम्
उत्तम  एकवचनम्
स्वाद्ये
सस्वादे
स्वादिताहे
स्वादिष्ये
स्वाद्यै
अस्वाद्ये
स्वाद्येय
स्वादिषीय
अस्वादिषि
अस्वादिष्ये
उत्तम  द्विवचनम्
स्वाद्यावहे
सस्वादिवहे
स्वादितास्वहे
स्वादिष्यावहे
स्वाद्यावहै
अस्वाद्यावहि
स्वाद्येवहि
स्वादिषीवहि
अस्वादिष्वहि
अस्वादिष्यावहि
उत्तम  बहुवचनम्
स्वाद्यामहे
सस्वादिमहे
स्वादितास्महे
स्वादिष्यामहे
स्वाद्यामहै
अस्वाद्यामहि
स्वाद्येमहि
स्वादिषीमहि
अस्वादिष्महि
अस्वादिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्वादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्वादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्