स्वन् - स्वनँ शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
स्वनतात् / स्वनताद् / स्वनतु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
स्वनताम्
तनुताम्
प्रथम पुरुषः  बहुवचनम्
स्वनन्तु
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
स्वनतात् / स्वनताद् / स्वन
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
स्वनतम्
तनुतम्
मध्यम पुरुषः  बहुवचनम्
स्वनत
तनुत
उत्तम पुरुषः  एकवचनम्
स्वनानि
तनवानि
उत्तम पुरुषः  द्विवचनम्
स्वनाव
तनवाव
उत्तम पुरुषः  बहुवचनम्
स्वनाम
तनवाम
प्रथम पुरुषः  एकवचनम्
स्वनतात् / स्वनताद् / स्वनतु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
स्वनताम्
प्रथम पुरुषः  बहुवचनम्
स्वनन्तु
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
स्वनतात् / स्वनताद् / स्वन
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
स्वनतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
स्वनानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्