स्वन् - स्वनँ अवतंसने मित् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
स्वनति
तनोति
प्रथम पुरुषः  द्विवचनम्
स्वनतः
तनुतः
प्रथम पुरुषः  बहुवचनम्
स्वनन्ति
तन्वन्ति
मध्यम पुरुषः  एकवचनम्
स्वनसि
तनोषि
मध्यम पुरुषः  द्विवचनम्
स्वनथः
तनुथः
मध्यम पुरुषः  बहुवचनम्
स्वनथ
तनुथ
उत्तम पुरुषः  एकवचनम्
स्वनामि
तनोमि
उत्तम पुरुषः  द्विवचनम्
स्वनावः
तन्वः / तनुवः
उत्तम पुरुषः  बहुवचनम्
स्वनामः
तन्मः / तनुमः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
तन्वन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
तन्वः / तनुवः
उत्तम पुरुषः  बहुवचनम्
तन्मः / तनुमः