स्वञ्ज् - ष्वञ्जँ परिष्वङ्गे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्वजते
अर्जते
युङ्क्ते
प्रथम पुरुषः  द्विवचनम्
स्वजेते
अर्जेते
युञ्जाते
प्रथम पुरुषः  बहुवचनम्
स्वजन्ते
अर्जन्ते
युञ्जते
मध्यम पुरुषः  एकवचनम्
स्वजसे
अर्जसे
युङ्क्षे
मध्यम पुरुषः  द्विवचनम्
स्वजेथे
अर्जेथे
युञ्जाथे
मध्यम पुरुषः  बहुवचनम्
स्वजध्वे
अर्जध्वे
युङ्ग्ध्वे
उत्तम पुरुषः  एकवचनम्
स्वजे
अर्जे
युञ्जे
उत्तम पुरुषः  द्विवचनम्
स्वजावहे
अर्जावहे
युञ्ज्वहे
उत्तम पुरुषः  बहुवचनम्
स्वजामहे
अर्जामहे
युञ्ज्महे
प्रथम पुरुषः  एकवचनम्
युङ्क्ते
प्रथम पुरुषः  द्विवचनम्
युञ्जाते
प्रथम पुरुषः  बहुवचनम्
युञ्जते
मध्यम पुरुषः  एकवचनम्
युङ्क्षे
मध्यम पुरुषः  द्विवचनम्
युञ्जाथे
मध्यम पुरुषः  बहुवचनम्
युङ्ग्ध्वे
उत्तम पुरुषः  एकवचनम्
युञ्जे
उत्तम पुरुषः  द्विवचनम्
युञ्ज्वहे
उत्तम पुरुषः  बहुवचनम्
युञ्ज्महे