स्रोक् - स्रोकृँ - सङ्घाते इति पाठान्तरम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अस्रोकिष्यत
अस्रोकिष्यत
अस्रोकयिष्यत् / अस्रोकयिष्यद्
अस्रोकयिष्यत
अस्रोकिष्यत / अस्रोकयिष्यत
असुस्रोकिषिष्यत
असुस्रोकिषिष्यत
असोस्रोकिष्यत
असोस्रोकिष्यत
असोस्रोकिष्यत् / असोस्रोकिष्यद्
असोस्रोकिष्यत
प्रथम  द्विवचनम्
अस्रोकिष्येताम्
अस्रोकिष्येताम्
अस्रोकयिष्यताम्
अस्रोकयिष्येताम्
अस्रोकिष्येताम् / अस्रोकयिष्येताम्
असुस्रोकिषिष्येताम्
असुस्रोकिषिष्येताम्
असोस्रोकिष्येताम्
असोस्रोकिष्येताम्
असोस्रोकिष्यताम्
असोस्रोकिष्येताम्
प्रथम  बहुवचनम्
अस्रोकिष्यन्त
अस्रोकिष्यन्त
अस्रोकयिष्यन्
अस्रोकयिष्यन्त
अस्रोकिष्यन्त / अस्रोकयिष्यन्त
असुस्रोकिषिष्यन्त
असुस्रोकिषिष्यन्त
असोस्रोकिष्यन्त
असोस्रोकिष्यन्त
असोस्रोकिष्यन्
असोस्रोकिष्यन्त
मध्यम  एकवचनम्
अस्रोकिष्यथाः
अस्रोकिष्यथाः
अस्रोकयिष्यः
अस्रोकयिष्यथाः
अस्रोकिष्यथाः / अस्रोकयिष्यथाः
असुस्रोकिषिष्यथाः
असुस्रोकिषिष्यथाः
असोस्रोकिष्यथाः
असोस्रोकिष्यथाः
असोस्रोकिष्यः
असोस्रोकिष्यथाः
मध्यम  द्विवचनम्
अस्रोकिष्येथाम्
अस्रोकिष्येथाम्
अस्रोकयिष्यतम्
अस्रोकयिष्येथाम्
अस्रोकिष्येथाम् / अस्रोकयिष्येथाम्
असुस्रोकिषिष्येथाम्
असुस्रोकिषिष्येथाम्
असोस्रोकिष्येथाम्
असोस्रोकिष्येथाम्
असोस्रोकिष्यतम्
असोस्रोकिष्येथाम्
मध्यम  बहुवचनम्
अस्रोकिष्यध्वम्
अस्रोकिष्यध्वम्
अस्रोकयिष्यत
अस्रोकयिष्यध्वम्
अस्रोकिष्यध्वम् / अस्रोकयिष्यध्वम्
असुस्रोकिषिष्यध्वम्
असुस्रोकिषिष्यध्वम्
असोस्रोकिष्यध्वम्
असोस्रोकिष्यध्वम्
असोस्रोकिष्यत
असोस्रोकिष्यध्वम्
उत्तम  एकवचनम्
अस्रोकिष्ये
अस्रोकिष्ये
अस्रोकयिष्यम्
अस्रोकयिष्ये
अस्रोकिष्ये / अस्रोकयिष्ये
असुस्रोकिषिष्ये
असुस्रोकिषिष्ये
असोस्रोकिष्ये
असोस्रोकिष्ये
असोस्रोकिष्यम्
असोस्रोकिष्ये
उत्तम  द्विवचनम्
अस्रोकिष्यावहि
अस्रोकिष्यावहि
अस्रोकयिष्याव
अस्रोकयिष्यावहि
अस्रोकिष्यावहि / अस्रोकयिष्यावहि
असुस्रोकिषिष्यावहि
असुस्रोकिषिष्यावहि
असोस्रोकिष्यावहि
असोस्रोकिष्यावहि
असोस्रोकिष्याव
असोस्रोकिष्यावहि
उत्तम  बहुवचनम्
अस्रोकिष्यामहि
अस्रोकिष्यामहि
अस्रोकयिष्याम
अस्रोकयिष्यामहि
अस्रोकिष्यामहि / अस्रोकयिष्यामहि
असुस्रोकिषिष्यामहि
असुस्रोकिषिष्यामहि
असोस्रोकिष्यामहि
असोस्रोकिष्यामहि
असोस्रोकिष्याम
असोस्रोकिष्यामहि
प्रथम पुरुषः  एकवचनम्
अस्रोकयिष्यत् / अस्रोकयिष्यद्
अस्रोकिष्यत / अस्रोकयिष्यत
असोस्रोकिष्यत् / असोस्रोकिष्यद्
प्रथमा  द्विवचनम्
अस्रोकिष्येताम्
अस्रोकिष्येताम्
अस्रोकिष्येताम् / अस्रोकयिष्येताम्
असुस्रोकिषिष्येताम्
असुस्रोकिषिष्येताम्
असोस्रोकिष्येताम्
असोस्रोकिष्येताम्
प्रथमा  बहुवचनम्
अस्रोकिष्यन्त / अस्रोकयिष्यन्त
असुस्रोकिषिष्यन्त
असुस्रोकिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अस्रोकिष्यथाः / अस्रोकयिष्यथाः
असुस्रोकिषिष्यथाः
असुस्रोकिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्रोकिष्येथाम्
अस्रोकिष्येथाम्
अस्रोकिष्येथाम् / अस्रोकयिष्येथाम्
असुस्रोकिषिष्येथाम्
असुस्रोकिषिष्येथाम्
असोस्रोकिष्येथाम्
असोस्रोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्रोकिष्यध्वम्
अस्रोकिष्यध्वम्
अस्रोकिष्यध्वम् / अस्रोकयिष्यध्वम्
असुस्रोकिषिष्यध्वम्
असुस्रोकिषिष्यध्वम्
असोस्रोकिष्यध्वम्
असोस्रोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्रोकिष्ये / अस्रोकयिष्ये
उत्तम पुरुषः  द्विवचनम्
अस्रोकिष्यावहि / अस्रोकयिष्यावहि
असुस्रोकिषिष्यावहि
असुस्रोकिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्रोकिष्यामहि / अस्रोकयिष्यामहि
असुस्रोकिषिष्यामहि
असुस्रोकिषिष्यामहि