स्रेक् - स्रेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
स्रेकिष्यते
स्रेकिष्यते
स्रेकयिष्यति
स्रेकयिष्यते
स्रेकिष्यते / स्रेकयिष्यते
सिस्रेकिषिष्यते
सिस्रेकिषिष्यते
सेस्रेकिष्यते
सेस्रेकिष्यते
सेस्रेकिष्यति
सेस्रेकिष्यते
प्रथम  द्विवचनम्
स्रेकिष्येते
स्रेकिष्येते
स्रेकयिष्यतः
स्रेकयिष्येते
स्रेकिष्येते / स्रेकयिष्येते
सिस्रेकिषिष्येते
सिस्रेकिषिष्येते
सेस्रेकिष्येते
सेस्रेकिष्येते
सेस्रेकिष्यतः
सेस्रेकिष्येते
प्रथम  बहुवचनम्
स्रेकिष्यन्ते
स्रेकिष्यन्ते
स्रेकयिष्यन्ति
स्रेकयिष्यन्ते
स्रेकिष्यन्ते / स्रेकयिष्यन्ते
सिस्रेकिषिष्यन्ते
सिस्रेकिषिष्यन्ते
सेस्रेकिष्यन्ते
सेस्रेकिष्यन्ते
सेस्रेकिष्यन्ति
सेस्रेकिष्यन्ते
मध्यम  एकवचनम्
स्रेकिष्यसे
स्रेकिष्यसे
स्रेकयिष्यसि
स्रेकयिष्यसे
स्रेकिष्यसे / स्रेकयिष्यसे
सिस्रेकिषिष्यसे
सिस्रेकिषिष्यसे
सेस्रेकिष्यसे
सेस्रेकिष्यसे
सेस्रेकिष्यसि
सेस्रेकिष्यसे
मध्यम  द्विवचनम्
स्रेकिष्येथे
स्रेकिष्येथे
स्रेकयिष्यथः
स्रेकयिष्येथे
स्रेकिष्येथे / स्रेकयिष्येथे
सिस्रेकिषिष्येथे
सिस्रेकिषिष्येथे
सेस्रेकिष्येथे
सेस्रेकिष्येथे
सेस्रेकिष्यथः
सेस्रेकिष्येथे
मध्यम  बहुवचनम्
स्रेकिष्यध्वे
स्रेकिष्यध्वे
स्रेकयिष्यथ
स्रेकयिष्यध्वे
स्रेकिष्यध्वे / स्रेकयिष्यध्वे
सिस्रेकिषिष्यध्वे
सिस्रेकिषिष्यध्वे
सेस्रेकिष्यध्वे
सेस्रेकिष्यध्वे
सेस्रेकिष्यथ
सेस्रेकिष्यध्वे
उत्तम  एकवचनम्
स्रेकिष्ये
स्रेकिष्ये
स्रेकयिष्यामि
स्रेकयिष्ये
स्रेकिष्ये / स्रेकयिष्ये
सिस्रेकिषिष्ये
सिस्रेकिषिष्ये
सेस्रेकिष्ये
सेस्रेकिष्ये
सेस्रेकिष्यामि
सेस्रेकिष्ये
उत्तम  द्विवचनम्
स्रेकिष्यावहे
स्रेकिष्यावहे
स्रेकयिष्यावः
स्रेकयिष्यावहे
स्रेकिष्यावहे / स्रेकयिष्यावहे
सिस्रेकिषिष्यावहे
सिस्रेकिषिष्यावहे
सेस्रेकिष्यावहे
सेस्रेकिष्यावहे
सेस्रेकिष्यावः
सेस्रेकिष्यावहे
उत्तम  बहुवचनम्
स्रेकिष्यामहे
स्रेकिष्यामहे
स्रेकयिष्यामः
स्रेकयिष्यामहे
स्रेकिष्यामहे / स्रेकयिष्यामहे
सिस्रेकिषिष्यामहे
सिस्रेकिषिष्यामहे
सेस्रेकिष्यामहे
सेस्रेकिष्यामहे
सेस्रेकिष्यामः
सेस्रेकिष्यामहे
प्रथम पुरुषः  एकवचनम्
स्रेकिष्यते / स्रेकयिष्यते
प्रथमा  द्विवचनम्
स्रेकिष्येते / स्रेकयिष्येते
प्रथमा  बहुवचनम्
स्रेकिष्यन्ते / स्रेकयिष्यन्ते
सिस्रेकिषिष्यन्ते
सिस्रेकिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
स्रेकिष्यसे / स्रेकयिष्यसे
मध्यम पुरुषः  द्विवचनम्
स्रेकिष्येथे / स्रेकयिष्येथे
मध्यम पुरुषः  बहुवचनम्
स्रेकिष्यध्वे / स्रेकयिष्यध्वे
सिस्रेकिषिष्यध्वे
सिस्रेकिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
स्रेकिष्ये / स्रेकयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्रेकिष्यावहे / स्रेकयिष्यावहे
सिस्रेकिषिष्यावहे
सिस्रेकिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
स्रेकिष्यामहे / स्रेकयिष्यामहे
सिस्रेकिषिष्यामहे
सिस्रेकिषिष्यामहे