स्रु - स्रु - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
स्रवति
सुस्राव
स्रोता
स्रोष्यति
स्रवतात् / स्रवताद् / स्रवतु
अस्रवत् / अस्रवद्
स्रवेत् / स्रवेद्
स्रूयात् / स्रूयाद्
असुस्रुवत् / असुस्रुवद्
अस्रोष्यत् / अस्रोष्यद्
प्रथम  द्विवचनम्
स्रवतः
सुस्रुवतुः
स्रोतारौ
स्रोष्यतः
स्रवताम्
अस्रवताम्
स्रवेताम्
स्रूयास्ताम्
असुस्रुवताम्
अस्रोष्यताम्
प्रथम  बहुवचनम्
स्रवन्ति
सुस्रुवुः
स्रोतारः
स्रोष्यन्ति
स्रवन्तु
अस्रवन्
स्रवेयुः
स्रूयासुः
असुस्रुवन्
अस्रोष्यन्
मध्यम  एकवचनम्
स्रवसि
सुस्रोथ
स्रोतासि
स्रोष्यसि
स्रवतात् / स्रवताद् / स्रव
अस्रवः
स्रवेः
स्रूयाः
असुस्रुवः
अस्रोष्यः
मध्यम  द्विवचनम्
स्रवथः
सुस्रुवथुः
स्रोतास्थः
स्रोष्यथः
स्रवतम्
अस्रवतम्
स्रवेतम्
स्रूयास्तम्
असुस्रुवतम्
अस्रोष्यतम्
मध्यम  बहुवचनम्
स्रवथ
सुस्रुव
स्रोतास्थ
स्रोष्यथ
स्रवत
अस्रवत
स्रवेत
स्रूयास्त
असुस्रुवत
अस्रोष्यत
उत्तम  एकवचनम्
स्रवामि
सुस्रव / सुस्राव
स्रोतास्मि
स्रोष्यामि
स्रवाणि
अस्रवम्
स्रवेयम्
स्रूयासम्
असुस्रुवम्
अस्रोष्यम्
उत्तम  द्विवचनम्
स्रवावः
सुस्रुव
स्रोतास्वः
स्रोष्यावः
स्रवाव
अस्रवाव
स्रवेव
स्रूयास्व
असुस्रुवाव
अस्रोष्याव
उत्तम  बहुवचनम्
स्रवामः
सुस्रुम
स्रोतास्मः
स्रोष्यामः
स्रवाम
अस्रवाम
स्रवेम
स्रूयास्म
असुस्रुवाम
अस्रोष्याम
प्रथम पुरुषः  एकवचनम्
स्रवतात् / स्रवताद् / स्रवतु
अस्रवत् / अस्रवद्
स्रूयात् / स्रूयाद्
असुस्रुवत् / असुस्रुवद्
अस्रोष्यत् / अस्रोष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्रवतात् / स्रवताद् / स्रव
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
सुस्रव / सुस्राव
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्