स्यन्द् - स्यन्दूँ - प्रस्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
स्यन्दते
सस्यन्दे
स्यन्दिता / स्यन्ता / स्यन्त्ता
स्यन्दिष्यते / स्यन्त्स्यते
स्यन्दताम्
अस्यन्दत
स्यन्देत
स्यन्दिषीष्ट / स्यन्त्सीष्ट
अस्यन्दिष्ट / अस्यन्त / अस्यन्त्त
अस्यन्दिष्यत / अस्यन्त्स्यत
प्रथम  द्विवचनम्
स्यन्देते
सस्यन्दाते
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
स्यन्दिष्येते / स्यन्त्स्येते
स्यन्देताम्
अस्यन्देताम्
स्यन्देयाताम्
स्यन्दिषीयास्ताम् / स्यन्त्सीयास्ताम्
अस्यन्दिषाताम् / अस्यन्त्साताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
प्रथम  बहुवचनम्
स्यन्दन्ते
सस्यन्दिरे
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
स्यन्दिष्यन्ते / स्यन्त्स्यन्ते
स्यन्दन्ताम्
अस्यन्दन्त
स्यन्देरन्
स्यन्दिषीरन् / स्यन्त्सीरन्
अस्यन्दिषत / अस्यन्त्सत
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
मध्यम  एकवचनम्
स्यन्दसे
सस्यन्दिषे / सस्यन्त्से
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
स्यन्दिष्यसे / स्यन्त्स्यसे
स्यन्दस्व
अस्यन्दथाः
स्यन्देथाः
स्यन्दिषीष्ठाः / स्यन्त्सीष्ठाः
अस्यन्दिष्ठाः / अस्यन्थाः / अस्यन्त्थाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
मध्यम  द्विवचनम्
स्यन्देथे
सस्यन्दाथे
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
स्यन्दिष्येथे / स्यन्त्स्येथे
स्यन्देथाम्
अस्यन्देथाम्
स्यन्देयाथाम्
स्यन्दिषीयास्थाम् / स्यन्त्सीयास्थाम्
अस्यन्दिषाथाम् / अस्यन्त्साथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
मध्यम  बहुवचनम्
स्यन्दध्वे
सस्यन्दिध्वे / सस्यन्ध्वे / सस्यन्द्ध्वे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
स्यन्दिष्यध्वे / स्यन्त्स्यध्वे
स्यन्दध्वम्
अस्यन्दध्वम्
स्यन्देध्वम्
स्यन्दिषीध्वम् / स्यन्त्सीध्वम्
अस्यन्दिढ्वम् / अस्यन्ध्वम् / अस्यन्द्ध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
उत्तम  एकवचनम्
स्यन्दे
सस्यन्दे
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
स्यन्दिष्ये / स्यन्त्स्ये
स्यन्दै
अस्यन्दे
स्यन्देय
स्यन्दिषीय / स्यन्त्सीय
अस्यन्दिषि / अस्यन्त्सि
अस्यन्दिष्ये / अस्यन्त्स्ये
उत्तम  द्विवचनम्
स्यन्दावहे
सस्यन्दिवहे / सस्यन्द्वहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
स्यन्दिष्यावहे / स्यन्त्स्यावहे
स्यन्दावहै
अस्यन्दावहि
स्यन्देवहि
स्यन्दिषीवहि / स्यन्त्सीवहि
अस्यन्दिष्वहि / अस्यन्त्स्वहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
उत्तम  बहुवचनम्
स्यन्दामहे
सस्यन्दिमहे / सस्यन्द्महे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
स्यन्दिष्यामहे / स्यन्त्स्यामहे
स्यन्दामहै
अस्यन्दामहि
स्यन्देमहि
स्यन्दिषीमहि / स्यन्त्सीमहि
अस्यन्दिष्महि / अस्यन्त्स्महि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
प्रथम पुरुषः  एकवचनम्
स्यन्दिता / स्यन्ता / स्यन्त्ता
स्यन्दिष्यते / स्यन्त्स्यते
स्यन्दिषीष्ट / स्यन्त्सीष्ट
अस्यन्दिष्ट / अस्यन्त / अस्यन्त्त
अस्यन्दिष्यत / अस्यन्त्स्यत
प्रथमा  द्विवचनम्
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
स्यन्दिष्येते / स्यन्त्स्येते
स्यन्दिषीयास्ताम् / स्यन्त्सीयास्ताम्
अस्यन्दिषाताम् / अस्यन्त्साताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
प्रथमा  बहुवचनम्
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
स्यन्दिष्यन्ते / स्यन्त्स्यन्ते
स्यन्दिषीरन् / स्यन्त्सीरन्
अस्यन्दिषत / अस्यन्त्सत
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
मध्यम पुरुषः  एकवचनम्
सस्यन्दिषे / सस्यन्त्से
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
स्यन्दिष्यसे / स्यन्त्स्यसे
स्यन्दिषीष्ठाः / स्यन्त्सीष्ठाः
अस्यन्दिष्ठाः / अस्यन्थाः / अस्यन्त्थाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
मध्यम पुरुषः  द्विवचनम्
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
स्यन्दिष्येथे / स्यन्त्स्येथे
स्यन्दिषीयास्थाम् / स्यन्त्सीयास्थाम्
अस्यन्दिषाथाम् / अस्यन्त्साथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
सस्यन्दिध्वे / सस्यन्ध्वे / सस्यन्द्ध्वे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
स्यन्दिष्यध्वे / स्यन्त्स्यध्वे
स्यन्दिषीध्वम् / स्यन्त्सीध्वम्
अस्यन्दिढ्वम् / अस्यन्ध्वम् / अस्यन्द्ध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
स्यन्दिष्ये / स्यन्त्स्ये
स्यन्दिषीय / स्यन्त्सीय
अस्यन्दिषि / अस्यन्त्सि
अस्यन्दिष्ये / अस्यन्त्स्ये
उत्तम पुरुषः  द्विवचनम्
सस्यन्दिवहे / सस्यन्द्वहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
स्यन्दिष्यावहे / स्यन्त्स्यावहे
स्यन्दिषीवहि / स्यन्त्सीवहि
अस्यन्दिष्वहि / अस्यन्त्स्वहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
उत्तम पुरुषः  बहुवचनम्
सस्यन्दिमहे / सस्यन्द्महे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
स्यन्दिष्यामहे / स्यन्त्स्यामहे
स्यन्दिषीमहि / स्यन्त्सीमहि
अस्यन्दिष्महि / अस्यन्त्स्महि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि