स्मृ - स्मृ - चिन्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
स्मरति
सस्मार
स्मर्ता
स्मरिष्यति
स्मरतात् / स्मरताद् / स्मरतु
अस्मरत् / अस्मरद्
स्मरेत् / स्मरेद्
स्मर्यात् / स्मर्याद्
अस्मार्षीत् / अस्मार्षीद्
अस्मरिष्यत् / अस्मरिष्यद्
प्रथम  द्विवचनम्
स्मरतः
सस्मरतुः
स्मर्तारौ
स्मरिष्यतः
स्मरताम्
अस्मरताम्
स्मरेताम्
स्मर्यास्ताम्
अस्मार्ष्टाम्
अस्मरिष्यताम्
प्रथम  बहुवचनम्
स्मरन्ति
सस्मरुः
स्मर्तारः
स्मरिष्यन्ति
स्मरन्तु
अस्मरन्
स्मरेयुः
स्मर्यासुः
अस्मार्षुः
अस्मरिष्यन्
मध्यम  एकवचनम्
स्मरसि
सस्मर्थ
स्मर्तासि
स्मरिष्यसि
स्मरतात् / स्मरताद् / स्मर
अस्मरः
स्मरेः
स्मर्याः
अस्मार्षीः
अस्मरिष्यः
मध्यम  द्विवचनम्
स्मरथः
सस्मरथुः
स्मर्तास्थः
स्मरिष्यथः
स्मरतम्
अस्मरतम्
स्मरेतम्
स्मर्यास्तम्
अस्मार्ष्टम्
अस्मरिष्यतम्
मध्यम  बहुवचनम्
स्मरथ
सस्मर
स्मर्तास्थ
स्मरिष्यथ
स्मरत
अस्मरत
स्मरेत
स्मर्यास्त
अस्मार्ष्ट
अस्मरिष्यत
उत्तम  एकवचनम्
स्मरामि
सस्मर / सस्मार
स्मर्तास्मि
स्मरिष्यामि
स्मराणि
अस्मरम्
स्मरेयम्
स्मर्यासम्
अस्मार्षम्
अस्मरिष्यम्
उत्तम  द्विवचनम्
स्मरावः
सस्मरिव
स्मर्तास्वः
स्मरिष्यावः
स्मराव
अस्मराव
स्मरेव
स्मर्यास्व
अस्मार्ष्व
अस्मरिष्याव
उत्तम  बहुवचनम्
स्मरामः
सस्मरिम
स्मर्तास्मः
स्मरिष्यामः
स्मराम
अस्मराम
स्मरेम
स्मर्यास्म
अस्मार्ष्म
अस्मरिष्याम
प्रथम पुरुषः  एकवचनम्
स्मरतात् / स्मरताद् / स्मरतु
अस्मरत् / अस्मरद्
स्मर्यात् / स्मर्याद्
अस्मार्षीत् / अस्मार्षीद्
अस्मरिष्यत् / अस्मरिष्यद्
प्रथमा  द्विवचनम्
अस्मार्ष्टाम्
अस्मरिष्यताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्मरतात् / स्मरताद् / स्मर
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्