स्मि - ष्मिङ् - ईषद्धसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
स्मयते
सिष्मिये
स्मेता
स्मेष्यते
स्मयताम्
अस्मयत
स्मयेत
स्मेषीष्ट
अस्मेष्ट
अस्मेष्यत
प्रथम  द्विवचनम्
स्मयेते
सिष्मियाते
स्मेतारौ
स्मेष्येते
स्मयेताम्
अस्मयेताम्
स्मयेयाताम्
स्मेषीयास्ताम्
अस्मेषाताम्
अस्मेष्येताम्
प्रथम  बहुवचनम्
स्मयन्ते
सिष्मियिरे
स्मेतारः
स्मेष्यन्ते
स्मयन्ताम्
अस्मयन्त
स्मयेरन्
स्मेषीरन्
अस्मेषत
अस्मेष्यन्त
मध्यम  एकवचनम्
स्मयसे
सिष्मियिषे
स्मेतासे
स्मेष्यसे
स्मयस्व
अस्मयथाः
स्मयेथाः
स्मेषीष्ठाः
अस्मेष्ठाः
अस्मेष्यथाः
मध्यम  द्विवचनम्
स्मयेथे
सिष्मियाथे
स्मेतासाथे
स्मेष्येथे
स्मयेथाम्
अस्मयेथाम्
स्मयेयाथाम्
स्मेषीयास्थाम्
अस्मेषाथाम्
अस्मेष्येथाम्
मध्यम  बहुवचनम्
स्मयध्वे
सिष्मियिढ्वे / सिष्मियिध्वे
स्मेताध्वे
स्मेष्यध्वे
स्मयध्वम्
अस्मयध्वम्
स्मयेध्वम्
स्मेषीढ्वम्
अस्मेढ्वम्
अस्मेष्यध्वम्
उत्तम  एकवचनम्
स्मये
सिष्मिये
स्मेताहे
स्मेष्ये
स्मयै
अस्मये
स्मयेय
स्मेषीय
अस्मेषि
अस्मेष्ये
उत्तम  द्विवचनम्
स्मयावहे
सिष्मियिवहे
स्मेतास्वहे
स्मेष्यावहे
स्मयावहै
अस्मयावहि
स्मयेवहि
स्मेषीवहि
अस्मेष्वहि
अस्मेष्यावहि
उत्तम  बहुवचनम्
स्मयामहे
सिष्मियिमहे
स्मेतास्महे
स्मेष्यामहे
स्मयामहै
अस्मयामहि
स्मयेमहि
स्मेषीमहि
अस्मेष्महि
अस्मेष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्मेष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्मेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिष्मियिढ्वे / सिष्मियिध्वे
अस्मेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्