स्फुड् - स्फुडँ - संवरणे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्फुडति
स्फुड्यते
पुस्फोड
पुस्फुडे
स्फुडिता
स्फुडिता
स्फुडिष्यति
स्फुडिष्यते
स्फुडतात् / स्फुडताद् / स्फुडतु
स्फुड्यताम्
अस्फुडत् / अस्फुडद्
अस्फुड्यत
स्फुडेत् / स्फुडेद्
स्फुड्येत
स्फुड्यात् / स्फुड्याद्
स्फुडिषीष्ट
अस्फुडीत् / अस्फुडीद्
अस्फोडि
अस्फुडिष्यत् / अस्फुडिष्यद्
अस्फुडिष्यत
प्रथम  द्विवचनम्
स्फुडतः
स्फुड्येते
पुस्फुडतुः
पुस्फुडाते
स्फुडितारौ
स्फुडितारौ
स्फुडिष्यतः
स्फुडिष्येते
स्फुडताम्
स्फुड्येताम्
अस्फुडताम्
अस्फुड्येताम्
स्फुडेताम्
स्फुड्येयाताम्
स्फुड्यास्ताम्
स्फुडिषीयास्ताम्
अस्फुडिष्टाम्
अस्फुडिषाताम्
अस्फुडिष्यताम्
अस्फुडिष्येताम्
प्रथम  बहुवचनम्
स्फुडन्ति
स्फुड्यन्ते
पुस्फुडुः
पुस्फुडिरे
स्फुडितारः
स्फुडितारः
स्फुडिष्यन्ति
स्फुडिष्यन्ते
स्फुडन्तु
स्फुड्यन्ताम्
अस्फुडन्
अस्फुड्यन्त
स्फुडेयुः
स्फुड्येरन्
स्फुड्यासुः
स्फुडिषीरन्
अस्फुडिषुः
अस्फुडिषत
अस्फुडिष्यन्
अस्फुडिष्यन्त
मध्यम  एकवचनम्
स्फुडसि
स्फुड्यसे
पुस्फुडिथ
पुस्फुडिषे
स्फुडितासि
स्फुडितासे
स्फुडिष्यसि
स्फुडिष्यसे
स्फुडतात् / स्फुडताद् / स्फुड
स्फुड्यस्व
अस्फुडः
अस्फुड्यथाः
स्फुडेः
स्फुड्येथाः
स्फुड्याः
स्फुडिषीष्ठाः
अस्फुडीः
अस्फुडिष्ठाः
अस्फुडिष्यः
अस्फुडिष्यथाः
मध्यम  द्विवचनम्
स्फुडथः
स्फुड्येथे
पुस्फुडथुः
पुस्फुडाथे
स्फुडितास्थः
स्फुडितासाथे
स्फुडिष्यथः
स्फुडिष्येथे
स्फुडतम्
स्फुड्येथाम्
अस्फुडतम्
अस्फुड्येथाम्
स्फुडेतम्
स्फुड्येयाथाम्
स्फुड्यास्तम्
स्फुडिषीयास्थाम्
अस्फुडिष्टम्
अस्फुडिषाथाम्
अस्फुडिष्यतम्
अस्फुडिष्येथाम्
मध्यम  बहुवचनम्
स्फुडथ
स्फुड्यध्वे
पुस्फुड
पुस्फुडिध्वे
स्फुडितास्थ
स्फुडिताध्वे
स्फुडिष्यथ
स्फुडिष्यध्वे
स्फुडत
स्फुड्यध्वम्
अस्फुडत
अस्फुड्यध्वम्
स्फुडेत
स्फुड्येध्वम्
स्फुड्यास्त
स्फुडिषीध्वम्
अस्फुडिष्ट
अस्फुडिढ्वम्
अस्फुडिष्यत
अस्फुडिष्यध्वम्
उत्तम  एकवचनम्
स्फुडामि
स्फुड्ये
पुस्फोड
पुस्फुडे
स्फुडितास्मि
स्फुडिताहे
स्फुडिष्यामि
स्फुडिष्ये
स्फुडानि
स्फुड्यै
अस्फुडम्
अस्फुड्ये
स्फुडेयम्
स्फुड्येय
स्फुड्यासम्
स्फुडिषीय
अस्फुडिषम्
अस्फुडिषि
अस्फुडिष्यम्
अस्फुडिष्ये
उत्तम  द्विवचनम्
स्फुडावः
स्फुड्यावहे
पुस्फुडिव
पुस्फुडिवहे
स्फुडितास्वः
स्फुडितास्वहे
स्फुडिष्यावः
स्फुडिष्यावहे
स्फुडाव
स्फुड्यावहै
अस्फुडाव
अस्फुड्यावहि
स्फुडेव
स्फुड्येवहि
स्फुड्यास्व
स्फुडिषीवहि
अस्फुडिष्व
अस्फुडिष्वहि
अस्फुडिष्याव
अस्फुडिष्यावहि
उत्तम  बहुवचनम्
स्फुडामः
स्फुड्यामहे
पुस्फुडिम
पुस्फुडिमहे
स्फुडितास्मः
स्फुडितास्महे
स्फुडिष्यामः
स्फुडिष्यामहे
स्फुडाम
स्फुड्यामहै
अस्फुडाम
अस्फुड्यामहि
स्फुडेम
स्फुड्येमहि
स्फुड्यास्म
स्फुडिषीमहि
अस्फुडिष्म
अस्फुडिष्महि
अस्फुडिष्याम
अस्फुडिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्फुडतात् / स्फुडताद् / स्फुडतु
अस्फुडत् / अस्फुडद्
स्फुडेत् / स्फुडेद्
स्फुड्यात् / स्फुड्याद्
अस्फुडीत् / अस्फुडीद्
अस्फुडिष्यत् / अस्फुडिष्यद्
प्रथमा  द्विवचनम्
अस्फुडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
स्फुडतात् / स्फुडताद् / स्फुड
मध्यम पुरुषः  द्विवचनम्
अस्फुडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्फुडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्