स्फिट् - स्फिटँ स्नेहने इत्येके चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्फेटयत् / अस्फेटयद्
अस्फोटत् / अस्फोटद्
प्रथम पुरुषः  द्विवचनम्
अस्फेटयताम्
अस्फोटताम्
प्रथम पुरुषः  बहुवचनम्
अस्फेटयन्
अस्फोटन्
मध्यम पुरुषः  एकवचनम्
अस्फेटयः
अस्फोटः
मध्यम पुरुषः  द्विवचनम्
अस्फेटयतम्
अस्फोटतम्
मध्यम पुरुषः  बहुवचनम्
अस्फेटयत
अस्फोटत
उत्तम पुरुषः  एकवचनम्
अस्फेटयम्
अस्फोटम्
उत्तम पुरुषः  द्विवचनम्
अस्फेटयाव
अस्फोटाव
उत्तम पुरुषः  बहुवचनम्
अस्फेटयाम
अस्फोटाम
प्रथम पुरुषः  एकवचनम्
अस्फेटयत् / अस्फेटयद्
अस्फोटत् / अस्फोटद्
प्रथम पुरुषः  द्विवचनम्
अस्फोटताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्फोटतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्