स्पर्ध् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्पर्धते
स्पर्ध्यते
पस्पर्धे
पस्पर्धे
स्पर्धिता
स्पर्धिता
स्पर्धिष्यते
स्पर्धिष्यते
स्पर्धताम्
स्पर्ध्यताम्
अस्पर्धत
अस्पर्ध्यत
स्पर्धेत
स्पर्ध्येत
स्पर्धिषीष्ट
स्पर्धिषीष्ट
अस्पर्धिष्ट
अस्पर्धि
अस्पर्धिष्यत
अस्पर्धिष्यत
प्रथम  द्विवचनम्
स्पर्धेते
स्पर्ध्येते
पस्पर्धाते
पस्पर्धाते
स्पर्धितारौ
स्पर्धितारौ
स्पर्धिष्येते
स्पर्धिष्येते
स्पर्धेताम्
स्पर्ध्येताम्
अस्पर्धेताम्
अस्पर्ध्येताम्
स्पर्धेयाताम्
स्पर्ध्येयाताम्
स्पर्धिषीयास्ताम्
स्पर्धिषीयास्ताम्
अस्पर्धिषाताम्
अस्पर्धिषाताम्
अस्पर्धिष्येताम्
अस्पर्धिष्येताम्
प्रथम  बहुवचनम्
स्पर्धन्ते
स्पर्ध्यन्ते
पस्पर्धिरे
पस्पर्धिरे
स्पर्धितारः
स्पर्धितारः
स्पर्धिष्यन्ते
स्पर्धिष्यन्ते
स्पर्धन्ताम्
स्पर्ध्यन्ताम्
अस्पर्धन्त
अस्पर्ध्यन्त
स्पर्धेरन्
स्पर्ध्येरन्
स्पर्धिषीरन्
स्पर्धिषीरन्
अस्पर्धिषत
अस्पर्धिषत
अस्पर्धिष्यन्त
अस्पर्धिष्यन्त
मध्यम  एकवचनम्
स्पर्धसे
स्पर्ध्यसे
पस्पर्धिषे
पस्पर्धिषे
स्पर्धितासे
स्पर्धितासे
स्पर्धिष्यसे
स्पर्धिष्यसे
स्पर्धस्व
स्पर्ध्यस्व
अस्पर्धथाः
अस्पर्ध्यथाः
स्पर्धेथाः
स्पर्ध्येथाः
स्पर्धिषीष्ठाः
स्पर्धिषीष्ठाः
अस्पर्धिष्ठाः
अस्पर्धिष्ठाः
अस्पर्धिष्यथाः
अस्पर्धिष्यथाः
मध्यम  द्विवचनम्
स्पर्धेथे
स्पर्ध्येथे
पस्पर्धाथे
पस्पर्धाथे
स्पर्धितासाथे
स्पर्धितासाथे
स्पर्धिष्येथे
स्पर्धिष्येथे
स्पर्धेथाम्
स्पर्ध्येथाम्
अस्पर्धेथाम्
अस्पर्ध्येथाम्
स्पर्धेयाथाम्
स्पर्ध्येयाथाम्
स्पर्धिषीयास्थाम्
स्पर्धिषीयास्थाम्
अस्पर्धिषाथाम्
अस्पर्धिषाथाम्
अस्पर्धिष्येथाम्
अस्पर्धिष्येथाम्
मध्यम  बहुवचनम्
स्पर्धध्वे
स्पर्ध्यध्वे
पस्पर्धिध्वे
पस्पर्धिध्वे
स्पर्धिताध्वे
स्पर्धिताध्वे
स्पर्धिष्यध्वे
स्पर्धिष्यध्वे
स्पर्धध्वम्
स्पर्ध्यध्वम्
अस्पर्धध्वम्
अस्पर्ध्यध्वम्
स्पर्धेध्वम्
स्पर्ध्येध्वम्
स्पर्धिषीध्वम्
स्पर्धिषीध्वम्
अस्पर्धिढ्वम्
अस्पर्धिढ्वम्
अस्पर्धिष्यध्वम्
अस्पर्धिष्यध्वम्
उत्तम  एकवचनम्
स्पर्धे
स्पर्ध्ये
पस्पर्धे
पस्पर्धे
स्पर्धिताहे
स्पर्धिताहे
स्पर्धिष्ये
स्पर्धिष्ये
स्पर्धै
स्पर्ध्यै
अस्पर्धे
अस्पर्ध्ये
स्पर्धेय
स्पर्ध्येय
स्पर्धिषीय
स्पर्धिषीय
अस्पर्धिषि
अस्पर्धिषि
अस्पर्धिष्ये
अस्पर्धिष्ये
उत्तम  द्विवचनम्
स्पर्धावहे
स्पर्ध्यावहे
पस्पर्धिवहे
पस्पर्धिवहे
स्पर्धितास्वहे
स्पर्धितास्वहे
स्पर्धिष्यावहे
स्पर्धिष्यावहे
स्पर्धावहै
स्पर्ध्यावहै
अस्पर्धावहि
अस्पर्ध्यावहि
स्पर्धेवहि
स्पर्ध्येवहि
स्पर्धिषीवहि
स्पर्धिषीवहि
अस्पर्धिष्वहि
अस्पर्धिष्वहि
अस्पर्धिष्यावहि
अस्पर्धिष्यावहि
उत्तम  बहुवचनम्
स्पर्धामहे
स्पर्ध्यामहे
पस्पर्धिमहे
पस्पर्धिमहे
स्पर्धितास्महे
स्पर्धितास्महे
स्पर्धिष्यामहे
स्पर्धिष्यामहे
स्पर्धामहै
स्पर्ध्यामहै
अस्पर्धामहि
अस्पर्ध्यामहि
स्पर्धेमहि
स्पर्ध्येमहि
स्पर्धिषीमहि
स्पर्धिषीमहि
अस्पर्धिष्महि
अस्पर्धिष्महि
अस्पर्धिष्यामहि
अस्पर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्पर्धिष्येताम्
अस्पर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्पर्धिष्येथाम्
अस्पर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्पर्धिष्यध्वम्
अस्पर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्पर्धिष्यावहि
अस्पर्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्पर्धिष्यामहि
अस्पर्धिष्यामहि