स्तै - ष्टै - वेष्टने शोभायां चेत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तायति
स्तायते
तस्तौ
तस्ते
स्ताता
स्तायिता / स्ताता
स्तास्यति
स्तायिष्यते / स्तास्यते
स्तायतात् / स्तायताद् / स्तायतु
स्तायताम्
अस्तायत् / अस्तायद्
अस्तायत
स्तायेत् / स्तायेद्
स्तायेत
स्तेयात् / स्तेयाद् / स्तायात् / स्तायाद्
स्तायिषीष्ट / स्तेषीष्ट / स्तासीष्ट
अस्तासीत् / अस्तासीद्
अस्तायि
अस्तास्यत् / अस्तास्यद्
अस्तायिष्यत / अस्तास्यत
प्रथम  द्विवचनम्
स्तायतः
स्तायेते
तस्ततुः
तस्ताते
स्तातारौ
स्तायितारौ / स्तातारौ
स्तास्यतः
स्तायिष्येते / स्तास्येते
स्तायताम्
स्तायेताम्
अस्तायताम्
अस्तायेताम्
स्तायेताम्
स्तायेयाताम्
स्तेयास्ताम् / स्तायास्ताम्
स्तायिषीयास्ताम् / स्तेषीयास्ताम् / स्तासीयास्ताम्
अस्तासिष्टाम्
अस्तायिषाताम् / अस्तासाताम्
अस्तास्यताम्
अस्तायिष्येताम् / अस्तास्येताम्
प्रथम  बहुवचनम्
स्तायन्ति
स्तायन्ते
तस्तुः
तस्तिरे
स्तातारः
स्तायितारः / स्तातारः
स्तास्यन्ति
स्तायिष्यन्ते / स्तास्यन्ते
स्तायन्तु
स्तायन्ताम्
अस्तायन्
अस्तायन्त
स्तायेयुः
स्तायेरन्
स्तेयासुः / स्तायासुः
स्तायिषीरन् / स्तेषीरन् / स्तासीरन्
अस्तासिषुः
अस्तायिषत / अस्तासत
अस्तास्यन्
अस्तायिष्यन्त / अस्तास्यन्त
मध्यम  एकवचनम्
स्तायसि
स्तायसे
तस्तिथ / तस्ताथ
तस्तिषे
स्तातासि
स्तायितासे / स्तातासे
स्तास्यसि
स्तायिष्यसे / स्तास्यसे
स्तायतात् / स्तायताद् / स्ताय
स्तायस्व
अस्तायः
अस्तायथाः
स्तायेः
स्तायेथाः
स्तेयाः / स्तायाः
स्तायिषीष्ठाः / स्तेषीष्ठाः / स्तासीष्ठाः
अस्तासीः
अस्तायिष्ठाः / अस्तास्थाः
अस्तास्यः
अस्तायिष्यथाः / अस्तास्यथाः
मध्यम  द्विवचनम्
स्तायथः
स्तायेथे
तस्तथुः
तस्ताथे
स्तातास्थः
स्तायितासाथे / स्तातासाथे
स्तास्यथः
स्तायिष्येथे / स्तास्येथे
स्तायतम्
स्तायेथाम्
अस्तायतम्
अस्तायेथाम्
स्तायेतम्
स्तायेयाथाम्
स्तेयास्तम् / स्तायास्तम्
स्तायिषीयास्थाम् / स्तेषीयास्थाम् / स्तासीयास्थाम्
अस्तासिष्टम्
अस्तायिषाथाम् / अस्तासाथाम्
अस्तास्यतम्
अस्तायिष्येथाम् / अस्तास्येथाम्
मध्यम  बहुवचनम्
स्तायथ
स्तायध्वे
तस्त
तस्तिध्वे
स्तातास्थ
स्तायिताध्वे / स्ताताध्वे
स्तास्यथ
स्तायिष्यध्वे / स्तास्यध्वे
स्तायत
स्तायध्वम्
अस्तायत
अस्तायध्वम्
स्तायेत
स्तायेध्वम्
स्तेयास्त / स्तायास्त
स्तायिषीढ्वम् / स्तायिषीध्वम् / स्तेषीढ्वम् / स्तासीध्वम्
अस्तासिष्ट
अस्तायिढ्वम् / अस्तायिध्वम् / अस्ताध्वम्
अस्तास्यत
अस्तायिष्यध्वम् / अस्तास्यध्वम्
उत्तम  एकवचनम्
स्तायामि
स्ताये
तस्तौ
तस्ते
स्तातास्मि
स्तायिताहे / स्ताताहे
स्तास्यामि
स्तायिष्ये / स्तास्ये
स्तायानि
स्तायै
अस्तायम्
अस्ताये
स्तायेयम्
स्तायेय
स्तेयासम् / स्तायासम्
स्तायिषीय / स्तेषीय / स्तासीय
अस्तासिषम्
अस्तायिषि / अस्तासि
अस्तास्यम्
अस्तायिष्ये / अस्तास्ये
उत्तम  द्विवचनम्
स्तायावः
स्तायावहे
तस्तिव
तस्तिवहे
स्तातास्वः
स्तायितास्वहे / स्तातास्वहे
स्तास्यावः
स्तायिष्यावहे / स्तास्यावहे
स्तायाव
स्तायावहै
अस्तायाव
अस्तायावहि
स्तायेव
स्तायेवहि
स्तेयास्व / स्तायास्व
स्तायिषीवहि / स्तेषीवहि / स्तासीवहि
अस्तासिष्व
अस्तायिष्वहि / अस्तास्वहि
अस्तास्याव
अस्तायिष्यावहि / अस्तास्यावहि
उत्तम  बहुवचनम्
स्तायामः
स्तायामहे
तस्तिम
तस्तिमहे
स्तातास्मः
स्तायितास्महे / स्तातास्महे
स्तास्यामः
स्तायिष्यामहे / स्तास्यामहे
स्तायाम
स्तायामहै
अस्तायाम
अस्तायामहि
स्तायेम
स्तायेमहि
स्तेयास्म / स्तायास्म
स्तायिषीमहि / स्तेषीमहि / स्तासीमहि
अस्तासिष्म
अस्तायिष्महि / अस्तास्महि
अस्तास्याम
अस्तायिष्यामहि / अस्तास्यामहि
प्रथम पुरुषः  एकवचनम्
स्तायिता / स्ताता
स्तायिष्यते / स्तास्यते
स्तायतात् / स्तायताद् / स्तायतु
अस्तायत् / अस्तायद्
स्तायेत् / स्तायेद्
स्तेयात् / स्तेयाद् / स्तायात् / स्तायाद्
स्तायिषीष्ट / स्तेषीष्ट / स्तासीष्ट
अस्तासीत् / अस्तासीद्
अस्तास्यत् / अस्तास्यद्
अस्तायिष्यत / अस्तास्यत
प्रथमा  द्विवचनम्
स्तायितारौ / स्तातारौ
स्तायिष्येते / स्तास्येते
स्तेयास्ताम् / स्तायास्ताम्
स्तायिषीयास्ताम् / स्तेषीयास्ताम् / स्तासीयास्ताम्
अस्तासिष्टाम्
अस्तायिषाताम् / अस्तासाताम्
अस्तायिष्येताम् / अस्तास्येताम्
प्रथमा  बहुवचनम्
स्तायितारः / स्तातारः
स्तायिष्यन्ते / स्तास्यन्ते
स्तेयासुः / स्तायासुः
स्तायिषीरन् / स्तेषीरन् / स्तासीरन्
अस्तायिषत / अस्तासत
अस्तायिष्यन्त / अस्तास्यन्त
मध्यम पुरुषः  एकवचनम्
तस्तिथ / तस्ताथ
स्तायितासे / स्तातासे
स्तायिष्यसे / स्तास्यसे
स्तायतात् / स्तायताद् / स्ताय
स्तायिषीष्ठाः / स्तेषीष्ठाः / स्तासीष्ठाः
अस्तायिष्ठाः / अस्तास्थाः
अस्तायिष्यथाः / अस्तास्यथाः
मध्यम पुरुषः  द्विवचनम्
स्तायितासाथे / स्तातासाथे
स्तायिष्येथे / स्तास्येथे
स्तेयास्तम् / स्तायास्तम्
स्तायिषीयास्थाम् / स्तेषीयास्थाम् / स्तासीयास्थाम्
अस्तायिषाथाम् / अस्तासाथाम्
अस्तायिष्येथाम् / अस्तास्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्तायिताध्वे / स्ताताध्वे
स्तायिष्यध्वे / स्तास्यध्वे
स्तेयास्त / स्तायास्त
स्तायिषीढ्वम् / स्तायिषीध्वम् / स्तेषीढ्वम् / स्तासीध्वम्
अस्तायिढ्वम् / अस्तायिध्वम् / अस्ताध्वम्
अस्तायिष्यध्वम् / अस्तास्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्तायिताहे / स्ताताहे
स्तायिष्ये / स्तास्ये
स्तेयासम् / स्तायासम्
स्तायिषीय / स्तेषीय / स्तासीय
अस्तायिषि / अस्तासि
अस्तायिष्ये / अस्तास्ये
उत्तम पुरुषः  द्विवचनम्
स्तायितास्वहे / स्तातास्वहे
स्तायिष्यावहे / स्तास्यावहे
स्तेयास्व / स्तायास्व
स्तायिषीवहि / स्तेषीवहि / स्तासीवहि
अस्तायिष्वहि / अस्तास्वहि
अस्तायिष्यावहि / अस्तास्यावहि
उत्तम पुरुषः  बहुवचनम्
स्तायितास्महे / स्तातास्महे
स्तायिष्यामहे / स्तास्यामहे
स्तेयास्म / स्तायास्म
स्तायिषीमहि / स्तेषीमहि / स्तासीमहि
अस्तायिष्महि / अस्तास्महि
अस्तायिष्यामहि / अस्तास्यामहि