स्तुभ् - ष्टुभुँ - स्तम्भे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
स्तोभते
तुष्टुभे
स्तोभिता
स्तोभिष्यते
स्तोभताम्
अस्तोभत
स्तोभेत
स्तोभिषीष्ट
अस्तोभिष्ट
अस्तोभिष्यत
प्रथम  द्विवचनम्
स्तोभेते
तुष्टुभाते
स्तोभितारौ
स्तोभिष्येते
स्तोभेताम्
अस्तोभेताम्
स्तोभेयाताम्
स्तोभिषीयास्ताम्
अस्तोभिषाताम्
अस्तोभिष्येताम्
प्रथम  बहुवचनम्
स्तोभन्ते
तुष्टुभिरे
स्तोभितारः
स्तोभिष्यन्ते
स्तोभन्ताम्
अस्तोभन्त
स्तोभेरन्
स्तोभिषीरन्
अस्तोभिषत
अस्तोभिष्यन्त
मध्यम  एकवचनम्
स्तोभसे
तुष्टुभिषे
स्तोभितासे
स्तोभिष्यसे
स्तोभस्व
अस्तोभथाः
स्तोभेथाः
स्तोभिषीष्ठाः
अस्तोभिष्ठाः
अस्तोभिष्यथाः
मध्यम  द्विवचनम्
स्तोभेथे
तुष्टुभाथे
स्तोभितासाथे
स्तोभिष्येथे
स्तोभेथाम्
अस्तोभेथाम्
स्तोभेयाथाम्
स्तोभिषीयास्थाम्
अस्तोभिषाथाम्
अस्तोभिष्येथाम्
मध्यम  बहुवचनम्
स्तोभध्वे
तुष्टुभिध्वे
स्तोभिताध्वे
स्तोभिष्यध्वे
स्तोभध्वम्
अस्तोभध्वम्
स्तोभेध्वम्
स्तोभिषीध्वम्
अस्तोभिढ्वम्
अस्तोभिष्यध्वम्
उत्तम  एकवचनम्
स्तोभे
तुष्टुभे
स्तोभिताहे
स्तोभिष्ये
स्तोभै
अस्तोभे
स्तोभेय
स्तोभिषीय
अस्तोभिषि
अस्तोभिष्ये
उत्तम  द्विवचनम्
स्तोभावहे
तुष्टुभिवहे
स्तोभितास्वहे
स्तोभिष्यावहे
स्तोभावहै
अस्तोभावहि
स्तोभेवहि
स्तोभिषीवहि
अस्तोभिष्वहि
अस्तोभिष्यावहि
उत्तम  बहुवचनम्
स्तोभामहे
तुष्टुभिमहे
स्तोभितास्महे
स्तोभिष्यामहे
स्तोभामहै
अस्तोभामहि
स्तोभेमहि
स्तोभिषीमहि
अस्तोभिष्महि
अस्तोभिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्तोभिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्तोभिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तोभिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्