स्तुच् - ष्टुचँ - प्रसादे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
स्तोचते
स्तुच्यते
स्तोचयति
स्तोचयते
स्तोच्यते
तुस्तुचिषते / तुस्तोचिषते
तुस्तुचिष्यते / तुस्तोचिष्यते
तोष्टुच्यते
तोष्टुच्यते
तोष्टुचीति / तोष्टोक्ति
तोष्टुच्यते
प्रथम  द्विवचनम्
स्तोचेते
स्तुच्येते
स्तोचयतः
स्तोचयेते
स्तोच्येते
तुस्तुचिषेते / तुस्तोचिषेते
तुस्तुचिष्येते / तुस्तोचिष्येते
तोष्टुच्येते
तोष्टुच्येते
तोष्टुक्तः
तोष्टुच्येते
प्रथम  बहुवचनम्
स्तोचन्ते
स्तुच्यन्ते
स्तोचयन्ति
स्तोचयन्ते
स्तोच्यन्ते
तुस्तुचिषन्ते / तुस्तोचिषन्ते
तुस्तुचिष्यन्ते / तुस्तोचिष्यन्ते
तोष्टुच्यन्ते
तोष्टुच्यन्ते
तोष्टुचति
तोष्टुच्यन्ते
मध्यम  एकवचनम्
स्तोचसे
स्तुच्यसे
स्तोचयसि
स्तोचयसे
स्तोच्यसे
तुस्तुचिषसे / तुस्तोचिषसे
तुस्तुचिष्यसे / तुस्तोचिष्यसे
तोष्टुच्यसे
तोष्टुच्यसे
तोष्टुचीषि / तोष्टोक्षि
तोष्टुच्यसे
मध्यम  द्विवचनम्
स्तोचेथे
स्तुच्येथे
स्तोचयथः
स्तोचयेथे
स्तोच्येथे
तुस्तुचिषेथे / तुस्तोचिषेथे
तुस्तुचिष्येथे / तुस्तोचिष्येथे
तोष्टुच्येथे
तोष्टुच्येथे
तोष्टुक्थः
तोष्टुच्येथे
मध्यम  बहुवचनम्
स्तोचध्वे
स्तुच्यध्वे
स्तोचयथ
स्तोचयध्वे
स्तोच्यध्वे
तुस्तुचिषध्वे / तुस्तोचिषध्वे
तुस्तुचिष्यध्वे / तुस्तोचिष्यध्वे
तोष्टुच्यध्वे
तोष्टुच्यध्वे
तोष्टुक्थ
तोष्टुच्यध्वे
उत्तम  एकवचनम्
स्तोचे
स्तुच्ये
स्तोचयामि
स्तोचये
स्तोच्ये
तुस्तुचिषे / तुस्तोचिषे
तुस्तुचिष्ये / तुस्तोचिष्ये
तोष्टुच्ये
तोष्टुच्ये
तोष्टुचीमि / तोष्टोच्मि
तोष्टुच्ये
उत्तम  द्विवचनम्
स्तोचावहे
स्तुच्यावहे
स्तोचयावः
स्तोचयावहे
स्तोच्यावहे
तुस्तुचिषावहे / तुस्तोचिषावहे
तुस्तुचिष्यावहे / तुस्तोचिष्यावहे
तोष्टुच्यावहे
तोष्टुच्यावहे
तोष्टुच्वः
तोष्टुच्यावहे
उत्तम  बहुवचनम्
स्तोचामहे
स्तुच्यामहे
स्तोचयामः
स्तोचयामहे
स्तोच्यामहे
तुस्तुचिषामहे / तुस्तोचिषामहे
तुस्तुचिष्यामहे / तुस्तोचिष्यामहे
तोष्टुच्यामहे
तोष्टुच्यामहे
तोष्टुच्मः
तोष्टुच्यामहे
प्रथम पुरुषः  एकवचनम्
तुस्तुचिषते / तुस्तोचिषते
तुस्तुचिष्यते / तुस्तोचिष्यते
तोष्टुचीति / तोष्टोक्ति
प्रथमा  द्विवचनम्
तुस्तुचिषेते / तुस्तोचिषेते
तुस्तुचिष्येते / तुस्तोचिष्येते
प्रथमा  बहुवचनम्
तुस्तुचिषन्ते / तुस्तोचिषन्ते
तुस्तुचिष्यन्ते / तुस्तोचिष्यन्ते
मध्यम पुरुषः  एकवचनम्
तुस्तुचिषसे / तुस्तोचिषसे
तुस्तुचिष्यसे / तुस्तोचिष्यसे
तोष्टुचीषि / तोष्टोक्षि
मध्यम पुरुषः  द्विवचनम्
तुस्तुचिषेथे / तुस्तोचिषेथे
तुस्तुचिष्येथे / तुस्तोचिष्येथे
मध्यम पुरुषः  बहुवचनम्
तुस्तुचिषध्वे / तुस्तोचिषध्वे
तुस्तुचिष्यध्वे / तुस्तोचिष्यध्वे
उत्तम पुरुषः  एकवचनम्
तुस्तुचिषे / तुस्तोचिषे
तुस्तुचिष्ये / तुस्तोचिष्ये
तोष्टुचीमि / तोष्टोच्मि
उत्तम पुरुषः  द्विवचनम्
तुस्तुचिषावहे / तुस्तोचिषावहे
तुस्तुचिष्यावहे / तुस्तोचिष्यावहे
उत्तम पुरुषः  बहुवचनम्
तुस्तुचिषामहे / तुस्तोचिषामहे
तुस्तुचिष्यामहे / तुस्तोचिष्यामहे