स्तुच् - ष्टुचँ प्रसादे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अस्तोचिष्यत
अपक्ष्यत
अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अस्तोचिष्येताम्
अपक्ष्येताम्
अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अस्तोचिष्यन्त
अपक्ष्यन्त
अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अस्तोचिष्यथाः
अपक्ष्यथाः
अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्तोचिष्येथाम्
अपक्ष्येथाम्
अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तोचिष्यध्वम्
अपक्ष्यध्वम्
अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तोचिष्ये
अपक्ष्ये
अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अस्तोचिष्यावहि
अपक्ष्यावहि
अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तोचिष्यामहि
अपक्ष्यामहि
अचोरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अस्तोचिष्यत
अपक्ष्यत
अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अस्तोचिष्येताम्
अपक्ष्येताम्
अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अस्तोचिष्यन्त
अपक्ष्यन्त
अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अस्तोचिष्यथाः
अपक्ष्यथाः
अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अस्तोचिष्येथाम्
अपक्ष्येथाम्
अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तोचिष्यध्वम्
अपक्ष्यध्वम्
अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तोचिष्ये
अपक्ष्ये
अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अस्तोचिष्यावहि
अपक्ष्यावहि
अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्तोचिष्यामहि
अपक्ष्यामहि
अचोरयिष्यामहि