स्तिघ् - ष्टिघँ - आस्कन्दने स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तिघ्नुते
स्तिघ्यते
तिष्टिघे
तिष्टिघे
स्तेघिता
स्तेघिता
स्तेघिष्यते
स्तेघिष्यते
स्तिघ्नुताम्
स्तिघ्यताम्
अस्तिघ्नुत
अस्तिघ्यत
स्तिघ्नुवीत
स्तिघ्येत
स्तेघिषीष्ट
स्तेघिषीष्ट
अस्तेघिष्ट
अस्तेघि
अस्तेघिष्यत
अस्तेघिष्यत
प्रथम  द्विवचनम्
स्तिघ्नुवाते
स्तिघ्येते
तिष्टिघाते
तिष्टिघाते
स्तेघितारौ
स्तेघितारौ
स्तेघिष्येते
स्तेघिष्येते
स्तिघ्नुवाताम्
स्तिघ्येताम्
अस्तिघ्नुवाताम्
अस्तिघ्येताम्
स्तिघ्नुवीयाताम्
स्तिघ्येयाताम्
स्तेघिषीयास्ताम्
स्तेघिषीयास्ताम्
अस्तेघिषाताम्
अस्तेघिषाताम्
अस्तेघिष्येताम्
अस्तेघिष्येताम्
प्रथम  बहुवचनम्
स्तिघ्नुवते
स्तिघ्यन्ते
तिष्टिघिरे
तिष्टिघिरे
स्तेघितारः
स्तेघितारः
स्तेघिष्यन्ते
स्तेघिष्यन्ते
स्तिघ्नुवताम्
स्तिघ्यन्ताम्
अस्तिघ्नुवत
अस्तिघ्यन्त
स्तिघ्नुवीरन्
स्तिघ्येरन्
स्तेघिषीरन्
स्तेघिषीरन्
अस्तेघिषत
अस्तेघिषत
अस्तेघिष्यन्त
अस्तेघिष्यन्त
मध्यम  एकवचनम्
स्तिघ्नुषे
स्तिघ्यसे
तिष्टिघिषे
तिष्टिघिषे
स्तेघितासे
स्तेघितासे
स्तेघिष्यसे
स्तेघिष्यसे
स्तिघ्नुष्व
स्तिघ्यस्व
अस्तिघ्नुथाः
अस्तिघ्यथाः
स्तिघ्नुवीथाः
स्तिघ्येथाः
स्तेघिषीष्ठाः
स्तेघिषीष्ठाः
अस्तेघिष्ठाः
अस्तेघिष्ठाः
अस्तेघिष्यथाः
अस्तेघिष्यथाः
मध्यम  द्विवचनम्
स्तिघ्नुवाथे
स्तिघ्येथे
तिष्टिघाथे
तिष्टिघाथे
स्तेघितासाथे
स्तेघितासाथे
स्तेघिष्येथे
स्तेघिष्येथे
स्तिघ्नुवाथाम्
स्तिघ्येथाम्
अस्तिघ्नुवाथाम्
अस्तिघ्येथाम्
स्तिघ्नुवीयाथाम्
स्तिघ्येयाथाम्
स्तेघिषीयास्थाम्
स्तेघिषीयास्थाम्
अस्तेघिषाथाम्
अस्तेघिषाथाम्
अस्तेघिष्येथाम्
अस्तेघिष्येथाम्
मध्यम  बहुवचनम्
स्तिघ्नुध्वे
स्तिघ्यध्वे
तिष्टिघिध्वे
तिष्टिघिध्वे
स्तेघिताध्वे
स्तेघिताध्वे
स्तेघिष्यध्वे
स्तेघिष्यध्वे
स्तिघ्नुध्वम्
स्तिघ्यध्वम्
अस्तिघ्नुध्वम्
अस्तिघ्यध्वम्
स्तिघ्नुवीध्वम्
स्तिघ्येध्वम्
स्तेघिषीध्वम्
स्तेघिषीध्वम्
अस्तेघिढ्वम्
अस्तेघिढ्वम्
अस्तेघिष्यध्वम्
अस्तेघिष्यध्वम्
उत्तम  एकवचनम्
स्तिघ्नुवे
स्तिघ्ये
तिष्टिघे
तिष्टिघे
स्तेघिताहे
स्तेघिताहे
स्तेघिष्ये
स्तेघिष्ये
स्तिघ्नवै
स्तिघ्यै
अस्तिघ्नुवि
अस्तिघ्ये
स्तिघ्नुवीय
स्तिघ्येय
स्तेघिषीय
स्तेघिषीय
अस्तेघिषि
अस्तेघिषि
अस्तेघिष्ये
अस्तेघिष्ये
उत्तम  द्विवचनम्
स्तिघ्नुवहे
स्तिघ्यावहे
तिष्टिघिवहे
तिष्टिघिवहे
स्तेघितास्वहे
स्तेघितास्वहे
स्तेघिष्यावहे
स्तेघिष्यावहे
स्तिघ्नवावहै
स्तिघ्यावहै
अस्तिघ्नुवहि
अस्तिघ्यावहि
स्तिघ्नुवीवहि
स्तिघ्येवहि
स्तेघिषीवहि
स्तेघिषीवहि
अस्तेघिष्वहि
अस्तेघिष्वहि
अस्तेघिष्यावहि
अस्तेघिष्यावहि
उत्तम  बहुवचनम्
स्तिघ्नुमहे
स्तिघ्यामहे
तिष्टिघिमहे
तिष्टिघिमहे
स्तेघितास्महे
स्तेघितास्महे
स्तेघिष्यामहे
स्तेघिष्यामहे
स्तिघ्नवामहै
स्तिघ्यामहै
अस्तिघ्नुमहि
अस्तिघ्यामहि
स्तिघ्नुवीमहि
स्तिघ्येमहि
स्तेघिषीमहि
स्तेघिषीमहि
अस्तेघिष्महि
अस्तेघिष्महि
अस्तेघिष्यामहि
अस्तेघिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्तिघ्नुवाताम्
अस्तेघिष्येताम्
अस्तेघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्तिघ्नुवाथाम्
अस्तेघिष्येथाम्
अस्तेघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तिघ्नुध्वम्
अस्तेघिष्यध्वम्
अस्तेघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्