स्तम्भ् - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तभ्नुवीत / स्तभ्नीत
प्रथम पुरुषः  द्विवचनम्
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
प्रथम पुरुषः  बहुवचनम्
स्तभ्नुवीरन् / स्तभ्नीरन्
मध्यम पुरुषः  एकवचनम्
स्तभ्नुवीथाः / स्तभ्नीथाः
मध्यम पुरुषः  द्विवचनम्
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
मध्यम पुरुषः  बहुवचनम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
उत्तम पुरुषः  एकवचनम्
स्तभ्नुवीय / स्तभ्नीय
उत्तम पुरुषः  द्विवचनम्
स्तभ्नुवीवहि / स्तभ्नीवहि
उत्तम पुरुषः  बहुवचनम्
स्तभ्नुवीमहि / स्तभ्नीमहि
प्रथम पुरुषः  एकवचनम्
स्तभ्नुवीत / स्तभ्नीत
प्रथम पुरुषः  द्विवचनम्
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
प्रथम पुरुषः  बहुवचनम्
स्तभ्नुवीरन् / स्तभ्नीरन्
मध्यम पुरुषः  एकवचनम्
स्तभ्नुवीथाः / स्तभ्नीथाः
मध्यम पुरुषः  द्विवचनम्
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
मध्यम पुरुषः  बहुवचनम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
उत्तम पुरुषः  एकवचनम्
स्तभ्नुवीय / स्तभ्नीय
उत्तम पुरुषः  द्विवचनम्
स्तभ्नुवीवहि / स्तभ्नीवहि
उत्तम पुरुषः  बहुवचनम्
स्तभ्नुवीमहि / स्तभ्नीमहि