स्तन् - ष्टनँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
स्तनति
तस्तान
स्तनिता
स्तनिष्यति
स्तनतात् / स्तनताद् / स्तनतु
अस्तनत् / अस्तनद्
स्तनेत् / स्तनेद्
स्तन्यात् / स्तन्याद्
अस्तानीत् / अस्तानीद् / अस्तनीत् / अस्तनीद्
अस्तनिष्यत् / अस्तनिष्यद्
प्रथम  द्विवचनम्
स्तनतः
तस्तनतुः
स्तनितारौ
स्तनिष्यतः
स्तनताम्
अस्तनताम्
स्तनेताम्
स्तन्यास्ताम्
अस्तानिष्टाम् / अस्तनिष्टाम्
अस्तनिष्यताम्
प्रथम  बहुवचनम्
स्तनन्ति
तस्तनुः
स्तनितारः
स्तनिष्यन्ति
स्तनन्तु
अस्तनन्
स्तनेयुः
स्तन्यासुः
अस्तानिषुः / अस्तनिषुः
अस्तनिष्यन्
मध्यम  एकवचनम्
स्तनसि
तस्तनिथ
स्तनितासि
स्तनिष्यसि
स्तनतात् / स्तनताद् / स्तन
अस्तनः
स्तनेः
स्तन्याः
अस्तानीः / अस्तनीः
अस्तनिष्यः
मध्यम  द्विवचनम्
स्तनथः
तस्तनथुः
स्तनितास्थः
स्तनिष्यथः
स्तनतम्
अस्तनतम्
स्तनेतम्
स्तन्यास्तम्
अस्तानिष्टम् / अस्तनिष्टम्
अस्तनिष्यतम्
मध्यम  बहुवचनम्
स्तनथ
तस्तन
स्तनितास्थ
स्तनिष्यथ
स्तनत
अस्तनत
स्तनेत
स्तन्यास्त
अस्तानिष्ट / अस्तनिष्ट
अस्तनिष्यत
उत्तम  एकवचनम्
स्तनामि
तस्तन / तस्तान
स्तनितास्मि
स्तनिष्यामि
स्तनानि
अस्तनम्
स्तनेयम्
स्तन्यासम्
अस्तानिषम् / अस्तनिषम्
अस्तनिष्यम्
उत्तम  द्विवचनम्
स्तनावः
तस्तनिव
स्तनितास्वः
स्तनिष्यावः
स्तनाव
अस्तनाव
स्तनेव
स्तन्यास्व
अस्तानिष्व / अस्तनिष्व
अस्तनिष्याव
उत्तम  बहुवचनम्
स्तनामः
तस्तनिम
स्तनितास्मः
स्तनिष्यामः
स्तनाम
अस्तनाम
स्तनेम
स्तन्यास्म
अस्तानिष्म / अस्तनिष्म
अस्तनिष्याम
प्रथम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तनतु
अस्तनत् / अस्तनद्
स्तन्यात् / स्तन्याद्
अस्तानीत् / अस्तानीद् / अस्तनीत् / अस्तनीद्
अस्तनिष्यत् / अस्तनिष्यद्
प्रथमा  द्विवचनम्
अस्तानिष्टाम् / अस्तनिष्टाम्
प्रथमा  बहुवचनम्
अस्तानिषुः / अस्तनिषुः
मध्यम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तन
अस्तानीः / अस्तनीः
मध्यम पुरुषः  द्विवचनम्
अस्तानिष्टम् / अस्तनिष्टम्
मध्यम पुरुषः  बहुवचनम्
अस्तानिष्ट / अस्तनिष्ट
उत्तम पुरुषः  एकवचनम्
अस्तानिषम् / अस्तनिषम्
उत्तम पुरुषः  द्विवचनम्
अस्तानिष्व / अस्तनिष्व
उत्तम पुरुषः  बहुवचनम्
अस्तानिष्म / अस्तनिष्म