स्तन् - ष्टनँ शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तनतु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
स्तनताम्
तनुताम्
प्रथम पुरुषः  बहुवचनम्
स्तनन्तु
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तन
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
स्तनतम्
तनुतम्
मध्यम पुरुषः  बहुवचनम्
स्तनत
तनुत
उत्तम पुरुषः  एकवचनम्
स्तनानि
तनवानि
उत्तम पुरुषः  द्विवचनम्
स्तनाव
तनवाव
उत्तम पुरुषः  बहुवचनम्
स्तनाम
तनवाम
प्रथम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तनतु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
स्तनताम्
प्रथम पुरुषः  बहुवचनम्
स्तनन्तु
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
स्तनतात् / स्तनताद् / स्तन
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
स्तनतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
स्तनानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्