स्तक् - ष्टकँ - प्रतिघाते प्रतीघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्तकति
स्तक्यते
तस्ताक
तस्तके
स्तकिता
स्तकिता
स्तकिष्यति
स्तकिष्यते
स्तकतात् / स्तकताद् / स्तकतु
स्तक्यताम्
अस्तकत् / अस्तकद्
अस्तक्यत
स्तकेत् / स्तकेद्
स्तक्येत
स्तक्यात् / स्तक्याद्
स्तकिषीष्ट
अस्ताकीत् / अस्ताकीद् / अस्तकीत् / अस्तकीद्
अस्ताकि
अस्तकिष्यत् / अस्तकिष्यद्
अस्तकिष्यत
प्रथम  द्विवचनम्
स्तकतः
स्तक्येते
तस्तकतुः
तस्तकाते
स्तकितारौ
स्तकितारौ
स्तकिष्यतः
स्तकिष्येते
स्तकताम्
स्तक्येताम्
अस्तकताम्
अस्तक्येताम्
स्तकेताम्
स्तक्येयाताम्
स्तक्यास्ताम्
स्तकिषीयास्ताम्
अस्ताकिष्टाम् / अस्तकिष्टाम्
अस्तकिषाताम्
अस्तकिष्यताम्
अस्तकिष्येताम्
प्रथम  बहुवचनम्
स्तकन्ति
स्तक्यन्ते
तस्तकुः
तस्तकिरे
स्तकितारः
स्तकितारः
स्तकिष्यन्ति
स्तकिष्यन्ते
स्तकन्तु
स्तक्यन्ताम्
अस्तकन्
अस्तक्यन्त
स्तकेयुः
स्तक्येरन्
स्तक्यासुः
स्तकिषीरन्
अस्ताकिषुः / अस्तकिषुः
अस्तकिषत
अस्तकिष्यन्
अस्तकिष्यन्त
मध्यम  एकवचनम्
स्तकसि
स्तक्यसे
तस्तकिथ
तस्तकिषे
स्तकितासि
स्तकितासे
स्तकिष्यसि
स्तकिष्यसे
स्तकतात् / स्तकताद् / स्तक
स्तक्यस्व
अस्तकः
अस्तक्यथाः
स्तकेः
स्तक्येथाः
स्तक्याः
स्तकिषीष्ठाः
अस्ताकीः / अस्तकीः
अस्तकिष्ठाः
अस्तकिष्यः
अस्तकिष्यथाः
मध्यम  द्विवचनम्
स्तकथः
स्तक्येथे
तस्तकथुः
तस्तकाथे
स्तकितास्थः
स्तकितासाथे
स्तकिष्यथः
स्तकिष्येथे
स्तकतम्
स्तक्येथाम्
अस्तकतम्
अस्तक्येथाम्
स्तकेतम्
स्तक्येयाथाम्
स्तक्यास्तम्
स्तकिषीयास्थाम्
अस्ताकिष्टम् / अस्तकिष्टम्
अस्तकिषाथाम्
अस्तकिष्यतम्
अस्तकिष्येथाम्
मध्यम  बहुवचनम्
स्तकथ
स्तक्यध्वे
तस्तक
तस्तकिध्वे
स्तकितास्थ
स्तकिताध्वे
स्तकिष्यथ
स्तकिष्यध्वे
स्तकत
स्तक्यध्वम्
अस्तकत
अस्तक्यध्वम्
स्तकेत
स्तक्येध्वम्
स्तक्यास्त
स्तकिषीध्वम्
अस्ताकिष्ट / अस्तकिष्ट
अस्तकिढ्वम्
अस्तकिष्यत
अस्तकिष्यध्वम्
उत्तम  एकवचनम्
स्तकामि
स्तक्ये
तस्तक / तस्ताक
तस्तके
स्तकितास्मि
स्तकिताहे
स्तकिष्यामि
स्तकिष्ये
स्तकानि
स्तक्यै
अस्तकम्
अस्तक्ये
स्तकेयम्
स्तक्येय
स्तक्यासम्
स्तकिषीय
अस्ताकिषम् / अस्तकिषम्
अस्तकिषि
अस्तकिष्यम्
अस्तकिष्ये
उत्तम  द्विवचनम्
स्तकावः
स्तक्यावहे
तस्तकिव
तस्तकिवहे
स्तकितास्वः
स्तकितास्वहे
स्तकिष्यावः
स्तकिष्यावहे
स्तकाव
स्तक्यावहै
अस्तकाव
अस्तक्यावहि
स्तकेव
स्तक्येवहि
स्तक्यास्व
स्तकिषीवहि
अस्ताकिष्व / अस्तकिष्व
अस्तकिष्वहि
अस्तकिष्याव
अस्तकिष्यावहि
उत्तम  बहुवचनम्
स्तकामः
स्तक्यामहे
तस्तकिम
तस्तकिमहे
स्तकितास्मः
स्तकितास्महे
स्तकिष्यामः
स्तकिष्यामहे
स्तकाम
स्तक्यामहै
अस्तकाम
अस्तक्यामहि
स्तकेम
स्तक्येमहि
स्तक्यास्म
स्तकिषीमहि
अस्ताकिष्म / अस्तकिष्म
अस्तकिष्महि
अस्तकिष्याम
अस्तकिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्तकतात् / स्तकताद् / स्तकतु
अस्तकत् / अस्तकद्
स्तक्यात् / स्तक्याद्
अस्ताकीत् / अस्ताकीद् / अस्तकीत् / अस्तकीद्
अस्तकिष्यत् / अस्तकिष्यद्
प्रथमा  द्विवचनम्
अस्ताकिष्टाम् / अस्तकिष्टाम्
अस्तकिष्येताम्
प्रथमा  बहुवचनम्
अस्ताकिषुः / अस्तकिषुः
मध्यम पुरुषः  एकवचनम्
स्तकतात् / स्तकताद् / स्तक
अस्ताकीः / अस्तकीः
मध्यम पुरुषः  द्विवचनम्
अस्ताकिष्टम् / अस्तकिष्टम्
अस्तकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्ताकिष्ट / अस्तकिष्ट
अस्तकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्ताकिषम् / अस्तकिषम्
उत्तम पुरुषः  द्विवचनम्
अस्ताकिष्व / अस्तकिष्व
उत्तम पुरुषः  बहुवचनम्
अस्ताकिष्म / अस्तकिष्म