स्तक् - ष्टकँ - प्रतिघाते प्रतीघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
स्तकति
तस्ताक
स्तकिता
स्तकिष्यति
स्तकतात् / स्तकताद् / स्तकतु
अस्तकत् / अस्तकद्
स्तकेत् / स्तकेद्
स्तक्यात् / स्तक्याद्
अस्ताकीत् / अस्ताकीद् / अस्तकीत् / अस्तकीद्
अस्तकिष्यत् / अस्तकिष्यद्
प्रथम  द्विवचनम्
स्तकतः
तस्तकतुः
स्तकितारौ
स्तकिष्यतः
स्तकताम्
अस्तकताम्
स्तकेताम्
स्तक्यास्ताम्
अस्ताकिष्टाम् / अस्तकिष्टाम्
अस्तकिष्यताम्
प्रथम  बहुवचनम्
स्तकन्ति
तस्तकुः
स्तकितारः
स्तकिष्यन्ति
स्तकन्तु
अस्तकन्
स्तकेयुः
स्तक्यासुः
अस्ताकिषुः / अस्तकिषुः
अस्तकिष्यन्
मध्यम  एकवचनम्
स्तकसि
तस्तकिथ
स्तकितासि
स्तकिष्यसि
स्तकतात् / स्तकताद् / स्तक
अस्तकः
स्तकेः
स्तक्याः
अस्ताकीः / अस्तकीः
अस्तकिष्यः
मध्यम  द्विवचनम्
स्तकथः
तस्तकथुः
स्तकितास्थः
स्तकिष्यथः
स्तकतम्
अस्तकतम्
स्तकेतम्
स्तक्यास्तम्
अस्ताकिष्टम् / अस्तकिष्टम्
अस्तकिष्यतम्
मध्यम  बहुवचनम्
स्तकथ
तस्तक
स्तकितास्थ
स्तकिष्यथ
स्तकत
अस्तकत
स्तकेत
स्तक्यास्त
अस्ताकिष्ट / अस्तकिष्ट
अस्तकिष्यत
उत्तम  एकवचनम्
स्तकामि
तस्तक / तस्ताक
स्तकितास्मि
स्तकिष्यामि
स्तकानि
अस्तकम्
स्तकेयम्
स्तक्यासम्
अस्ताकिषम् / अस्तकिषम्
अस्तकिष्यम्
उत्तम  द्विवचनम्
स्तकावः
तस्तकिव
स्तकितास्वः
स्तकिष्यावः
स्तकाव
अस्तकाव
स्तकेव
स्तक्यास्व
अस्ताकिष्व / अस्तकिष्व
अस्तकिष्याव
उत्तम  बहुवचनम्
स्तकामः
तस्तकिम
स्तकितास्मः
स्तकिष्यामः
स्तकाम
अस्तकाम
स्तकेम
स्तक्यास्म
अस्ताकिष्म / अस्तकिष्म
अस्तकिष्याम
प्रथम पुरुषः  एकवचनम्
स्तकतात् / स्तकताद् / स्तकतु
अस्तकत् / अस्तकद्
स्तक्यात् / स्तक्याद्
अस्ताकीत् / अस्ताकीद् / अस्तकीत् / अस्तकीद्
अस्तकिष्यत् / अस्तकिष्यद्
प्रथमा  द्विवचनम्
अस्ताकिष्टाम् / अस्तकिष्टाम्
प्रथमा  बहुवचनम्
अस्ताकिषुः / अस्तकिषुः
मध्यम पुरुषः  एकवचनम्
स्तकतात् / स्तकताद् / स्तक
अस्ताकीः / अस्तकीः
मध्यम पुरुषः  द्विवचनम्
अस्ताकिष्टम् / अस्तकिष्टम्
मध्यम पुरुषः  बहुवचनम्
अस्ताकिष्ट / अस्तकिष्ट
उत्तम पुरुषः  एकवचनम्
अस्ताकिषम् / अस्तकिषम्
उत्तम पुरुषः  द्विवचनम्
अस्ताकिष्व / अस्तकिष्व
उत्तम पुरुषः  बहुवचनम्
अस्ताकिष्म / अस्तकिष्म