स्खल् - स्खलँ सञ्चलने मित् इति भोजः ०९३१ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
स्खलति
चलति
प्रथम पुरुषः  द्विवचनम्
स्खलतः
चलतः
प्रथम पुरुषः  बहुवचनम्
स्खलन्ति
चलन्ति
मध्यम पुरुषः  एकवचनम्
स्खलसि
चलसि
मध्यम पुरुषः  द्विवचनम्
स्खलथः
चलथः
मध्यम पुरुषः  बहुवचनम्
स्खलथ
चलथ
उत्तम पुरुषः  एकवचनम्
स्खलामि
चलामि
उत्तम पुरुषः  द्विवचनम्
स्खलावः
चलावः
उत्तम पुरुषः  बहुवचनम्
स्खलामः
चलामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्