स्कम्भ् - स्कम्भुँ - रोधन इत्येके स्तम्भ इति माधवः क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्कभ्नोति / स्कभ्नाति
स्कभ्यते
चस्कम्भ
चस्कम्भे
स्कम्भिता
स्कम्भिता
स्कम्भिष्यति
स्कम्भिष्यते
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नोतु / स्कभ्नातु
स्कभ्यताम्
अस्कभ्नोत् / अस्कभ्नोद् / अस्कभ्नात् / अस्कभ्नाद्
अस्कभ्यत
स्कभ्नुयात् / स्कभ्नुयाद् / स्कभ्नीयात् / स्कभ्नीयाद्
स्कभ्येत
स्कभ्यात् / स्कभ्याद्
स्कम्भिषीष्ट
अस्कम्भीत् / अस्कम्भीद्
अस्कम्भि
अस्कम्भिष्यत् / अस्कम्भिष्यद्
अस्कम्भिष्यत
प्रथम  द्विवचनम्
स्कभ्नुतः / स्कभ्नीतः
स्कभ्येते
चस्कम्भतुः
चस्कम्भाते
स्कम्भितारौ
स्कम्भितारौ
स्कम्भिष्यतः
स्कम्भिष्येते
स्कभ्नुताम् / स्कभ्नीताम्
स्कभ्येताम्
अस्कभ्नुताम् / अस्कभ्नीताम्
अस्कभ्येताम्
स्कभ्नुयाताम् / स्कभ्नीयाताम्
स्कभ्येयाताम्
स्कभ्यास्ताम्
स्कम्भिषीयास्ताम्
अस्कम्भिष्टाम्
अस्कम्भिषाताम्
अस्कम्भिष्यताम्
अस्कम्भिष्येताम्
प्रथम  बहुवचनम्
स्कभ्नुवन्ति / स्कभ्नन्ति
स्कभ्यन्ते
चस्कम्भुः
चस्कम्भिरे
स्कम्भितारः
स्कम्भितारः
स्कम्भिष्यन्ति
स्कम्भिष्यन्ते
स्कभ्नुवन्तु / स्कभ्नन्तु
स्कभ्यन्ताम्
अस्कभ्नुवन् / अस्कभ्नन्
अस्कभ्यन्त
स्कभ्नुयुः / स्कभ्नीयुः
स्कभ्येरन्
स्कभ्यासुः
स्कम्भिषीरन्
अस्कम्भिषुः
अस्कम्भिषत
अस्कम्भिष्यन्
अस्कम्भिष्यन्त
मध्यम  एकवचनम्
स्कभ्नोषि / स्कभ्नासि
स्कभ्यसे
चस्कम्भिथ
चस्कम्भिषे
स्कम्भितासि
स्कम्भितासे
स्कम्भिष्यसि
स्कम्भिष्यसे
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नुहि / स्कभान
स्कभ्यस्व
अस्कभ्नोः / अस्कभ्नाः
अस्कभ्यथाः
स्कभ्नुयाः / स्कभ्नीयाः
स्कभ्येथाः
स्कभ्याः
स्कम्भिषीष्ठाः
अस्कम्भीः
अस्कम्भिष्ठाः
अस्कम्भिष्यः
अस्कम्भिष्यथाः
मध्यम  द्विवचनम्
स्कभ्नुथः / स्कभ्नीथः
स्कभ्येथे
चस्कम्भथुः
चस्कम्भाथे
स्कम्भितास्थः
स्कम्भितासाथे
स्कम्भिष्यथः
स्कम्भिष्येथे
स्कभ्नुतम् / स्कभ्नीतम्
स्कभ्येथाम्
अस्कभ्नुतम् / अस्कभ्नीतम्
अस्कभ्येथाम्
स्कभ्नुयातम् / स्कभ्नीयातम्
स्कभ्येयाथाम्
स्कभ्यास्तम्
स्कम्भिषीयास्थाम्
अस्कम्भिष्टम्
अस्कम्भिषाथाम्
अस्कम्भिष्यतम्
अस्कम्भिष्येथाम्
मध्यम  बहुवचनम्
स्कभ्नुथ / स्कभ्नीथ
स्कभ्यध्वे
चस्कम्भ
चस्कम्भिध्वे
स्कम्भितास्थ
स्कम्भिताध्वे
स्कम्भिष्यथ
स्कम्भिष्यध्वे
स्कभ्नुत / स्कभ्नीत
स्कभ्यध्वम्
अस्कभ्नुत / अस्कभ्नीत
अस्कभ्यध्वम्
स्कभ्नुयात / स्कभ्नीयात
स्कभ्येध्वम्
स्कभ्यास्त
स्कम्भिषीध्वम्
अस्कम्भिष्ट
अस्कम्भिढ्वम्
अस्कम्भिष्यत
अस्कम्भिष्यध्वम्
उत्तम  एकवचनम्
स्कभ्नोमि / स्कभ्नामि
स्कभ्ये
चस्कम्भ
चस्कम्भे
स्कम्भितास्मि
स्कम्भिताहे
स्कम्भिष्यामि
स्कम्भिष्ये
स्कभ्नवानि / स्कभ्नानि
स्कभ्यै
अस्कभ्नवम् / अस्कभ्नाम्
अस्कभ्ये
स्कभ्नुयाम् / स्कभ्नीयाम्
स्कभ्येय
स्कभ्यासम्
स्कम्भिषीय
अस्कम्भिषम्
अस्कम्भिषि
अस्कम्भिष्यम्
अस्कम्भिष्ये
उत्तम  द्विवचनम्
स्कभ्नुवः / स्कभ्नीवः
स्कभ्यावहे
चस्कम्भिव
चस्कम्भिवहे
स्कम्भितास्वः
स्कम्भितास्वहे
स्कम्भिष्यावः
स्कम्भिष्यावहे
स्कभ्नवाव / स्कभ्नाव
स्कभ्यावहै
अस्कभ्नुव / अस्कभ्नीव
अस्कभ्यावहि
स्कभ्नुयाव / स्कभ्नीयाव
स्कभ्येवहि
स्कभ्यास्व
स्कम्भिषीवहि
अस्कम्भिष्व
अस्कम्भिष्वहि
अस्कम्भिष्याव
अस्कम्भिष्यावहि
उत्तम  बहुवचनम्
स्कभ्नुमः / स्कभ्नीमः
स्कभ्यामहे
चस्कम्भिम
चस्कम्भिमहे
स्कम्भितास्मः
स्कम्भितास्महे
स्कम्भिष्यामः
स्कम्भिष्यामहे
स्कभ्नवाम / स्कभ्नाम
स्कभ्यामहै
अस्कभ्नुम / अस्कभ्नीम
अस्कभ्यामहि
स्कभ्नुयाम / स्कभ्नीयाम
स्कभ्येमहि
स्कभ्यास्म
स्कम्भिषीमहि
अस्कम्भिष्म
अस्कम्भिष्महि
अस्कम्भिष्याम
अस्कम्भिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्कभ्नोति / स्कभ्नाति
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नोतु / स्कभ्नातु
अस्कभ्नोत् / अस्कभ्नोद् / अस्कभ्नात् / अस्कभ्नाद्
स्कभ्नुयात् / स्कभ्नुयाद् / स्कभ्नीयात् / स्कभ्नीयाद्
स्कभ्यात् / स्कभ्याद्
अस्कम्भीत् / अस्कम्भीद्
अस्कम्भिष्यत् / अस्कम्भिष्यद्
प्रथमा  द्विवचनम्
स्कभ्नुतः / स्कभ्नीतः
स्कभ्नुताम् / स्कभ्नीताम्
अस्कभ्नुताम् / अस्कभ्नीताम्
स्कभ्नुयाताम् / स्कभ्नीयाताम्
अस्कम्भिष्यताम्
अस्कम्भिष्येताम्
प्रथमा  बहुवचनम्
स्कभ्नुवन्ति / स्कभ्नन्ति
स्कभ्नुवन्तु / स्कभ्नन्तु
अस्कभ्नुवन् / अस्कभ्नन्
स्कभ्नुयुः / स्कभ्नीयुः
मध्यम पुरुषः  एकवचनम्
स्कभ्नोषि / स्कभ्नासि
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नुहि / स्कभान
अस्कभ्नोः / अस्कभ्नाः
स्कभ्नुयाः / स्कभ्नीयाः
मध्यम पुरुषः  द्विवचनम्
स्कभ्नुथः / स्कभ्नीथः
स्कभ्नुतम् / स्कभ्नीतम्
अस्कभ्नुतम् / अस्कभ्नीतम्
स्कभ्नुयातम् / स्कभ्नीयातम्
अस्कम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्कभ्नुथ / स्कभ्नीथ
स्कभ्नुत / स्कभ्नीत
अस्कभ्नुत / अस्कभ्नीत
स्कभ्नुयात / स्कभ्नीयात
अस्कम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्कभ्नोमि / स्कभ्नामि
स्कभ्नवानि / स्कभ्नानि
अस्कभ्नवम् / अस्कभ्नाम्
स्कभ्नुयाम् / स्कभ्नीयाम्
उत्तम पुरुषः  द्विवचनम्
स्कभ्नुवः / स्कभ्नीवः
स्कभ्नवाव / स्कभ्नाव
अस्कभ्नुव / अस्कभ्नीव
स्कभ्नुयाव / स्कभ्नीयाव
अस्कम्भिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्कभ्नुमः / स्कभ्नीमः
स्कभ्नवाम / स्कभ्नाम
अस्कभ्नुम / अस्कभ्नीम
स्कभ्नुयाम / स्कभ्नीयाम
अस्कम्भिष्यामहि