सेव् - षेवृँ - सेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सेवते
सिषेवे
सेविता
सेविष्यते
सेवताम्
असेवत
सेवेत
सेविषीष्ट
असेविष्ट
असेविष्यत
प्रथम  द्विवचनम्
सेवेते
सिषेवाते
सेवितारौ
सेविष्येते
सेवेताम्
असेवेताम्
सेवेयाताम्
सेविषीयास्ताम्
असेविषाताम्
असेविष्येताम्
प्रथम  बहुवचनम्
सेवन्ते
सिषेविरे
सेवितारः
सेविष्यन्ते
सेवन्ताम्
असेवन्त
सेवेरन्
सेविषीरन्
असेविषत
असेविष्यन्त
मध्यम  एकवचनम्
सेवसे
सिषेविषे
सेवितासे
सेविष्यसे
सेवस्व
असेवथाः
सेवेथाः
सेविषीष्ठाः
असेविष्ठाः
असेविष्यथाः
मध्यम  द्विवचनम्
सेवेथे
सिषेवाथे
सेवितासाथे
सेविष्येथे
सेवेथाम्
असेवेथाम्
सेवेयाथाम्
सेविषीयास्थाम्
असेविषाथाम्
असेविष्येथाम्
मध्यम  बहुवचनम्
सेवध्वे
सिषेविढ्वे / सिषेविध्वे
सेविताध्वे
सेविष्यध्वे
सेवध्वम्
असेवध्वम्
सेवेध्वम्
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
उत्तम  एकवचनम्
सेवे
सिषेवे
सेविताहे
सेविष्ये
सेवै
असेवे
सेवेय
सेविषीय
असेविषि
असेविष्ये
उत्तम  द्विवचनम्
सेवावहे
सिषेविवहे
सेवितास्वहे
सेविष्यावहे
सेवावहै
असेवावहि
सेवेवहि
सेविषीवहि
असेविष्वहि
असेविष्यावहि
उत्तम  बहुवचनम्
सेवामहे
सिषेविमहे
सेवितास्महे
सेविष्यामहे
सेवामहै
असेवामहि
सेवेमहि
सेविषीमहि
असेविष्महि
असेविष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असेविष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असेविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिषेविढ्वे / सिषेविध्वे
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्