सेक् - सेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
सेकेत
सेक्येत
सेकयेत् / सेकयेद्
सेकयेत
सेक्येत
सिसेकिषेत
सिसेकिष्येत
सेसेक्येत
सेसेक्येत
सेसेक्यात् / सेसेक्याद्
सेसेक्येत
प्रथम  द्विवचनम्
सेकेयाताम्
सेक्येयाताम्
सेकयेताम्
सेकयेयाताम्
सेक्येयाताम्
सिसेकिषेयाताम्
सिसेकिष्येयाताम्
सेसेक्येयाताम्
सेसेक्येयाताम्
सेसेक्याताम्
सेसेक्येयाताम्
प्रथम  बहुवचनम्
सेकेरन्
सेक्येरन्
सेकयेयुः
सेकयेरन्
सेक्येरन्
सिसेकिषेरन्
सिसेकिष्येरन्
सेसेक्येरन्
सेसेक्येरन्
सेसेक्युः
सेसेक्येरन्
मध्यम  एकवचनम्
सेकेथाः
सेक्येथाः
सेकयेः
सेकयेथाः
सेक्येथाः
सिसेकिषेथाः
सिसेकिष्येथाः
सेसेक्येथाः
सेसेक्येथाः
सेसेक्याः
सेसेक्येथाः
मध्यम  द्विवचनम्
सेकेयाथाम्
सेक्येयाथाम्
सेकयेतम्
सेकयेयाथाम्
सेक्येयाथाम्
सिसेकिषेयाथाम्
सिसेकिष्येयाथाम्
सेसेक्येयाथाम्
सेसेक्येयाथाम्
सेसेक्यातम्
सेसेक्येयाथाम्
मध्यम  बहुवचनम्
सेकेध्वम्
सेक्येध्वम्
सेकयेत
सेकयेध्वम्
सेक्येध्वम्
सिसेकिषेध्वम्
सिसेकिष्येध्वम्
सेसेक्येध्वम्
सेसेक्येध्वम्
सेसेक्यात
सेसेक्येध्वम्
उत्तम  एकवचनम्
सेकेय
सेक्येय
सेकयेयम्
सेकयेय
सेक्येय
सिसेकिषेय
सिसेकिष्येय
सेसेक्येय
सेसेक्येय
सेसेक्याम्
सेसेक्येय
उत्तम  द्विवचनम्
सेकेवहि
सेक्येवहि
सेकयेव
सेकयेवहि
सेक्येवहि
सिसेकिषेवहि
सिसेकिष्येवहि
सेसेक्येवहि
सेसेक्येवहि
सेसेक्याव
सेसेक्येवहि
उत्तम  बहुवचनम्
सेकेमहि
सेक्येमहि
सेकयेम
सेकयेमहि
सेक्येमहि
सिसेकिषेमहि
सिसेकिष्येमहि
सेसेक्येमहि
सेसेक्येमहि
सेसेक्याम
सेसेक्येमहि
प्रथम पुरुषः  एकवचनम्
सेसेक्यात् / सेसेक्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्