सेक् - सेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
सेकिता
सेकिता
सेकयिता
सेकयिता
सेकिता / सेकयिता
सिसेकिषिता
सिसेकिषिता
सेसेकिता
सेसेकिता
सेसेकिता
सेसेकिता
प्रथम  द्विवचनम्
सेकितारौ
सेकितारौ
सेकयितारौ
सेकयितारौ
सेकितारौ / सेकयितारौ
सिसेकिषितारौ
सिसेकिषितारौ
सेसेकितारौ
सेसेकितारौ
सेसेकितारौ
सेसेकितारौ
प्रथम  बहुवचनम्
सेकितारः
सेकितारः
सेकयितारः
सेकयितारः
सेकितारः / सेकयितारः
सिसेकिषितारः
सिसेकिषितारः
सेसेकितारः
सेसेकितारः
सेसेकितारः
सेसेकितारः
मध्यम  एकवचनम्
सेकितासे
सेकितासे
सेकयितासि
सेकयितासे
सेकितासे / सेकयितासे
सिसेकिषितासे
सिसेकिषितासे
सेसेकितासे
सेसेकितासे
सेसेकितासि
सेसेकितासे
मध्यम  द्विवचनम्
सेकितासाथे
सेकितासाथे
सेकयितास्थः
सेकयितासाथे
सेकितासाथे / सेकयितासाथे
सिसेकिषितासाथे
सिसेकिषितासाथे
सेसेकितासाथे
सेसेकितासाथे
सेसेकितास्थः
सेसेकितासाथे
मध्यम  बहुवचनम्
सेकिताध्वे
सेकिताध्वे
सेकयितास्थ
सेकयिताध्वे
सेकिताध्वे / सेकयिताध्वे
सिसेकिषिताध्वे
सिसेकिषिताध्वे
सेसेकिताध्वे
सेसेकिताध्वे
सेसेकितास्थ
सेसेकिताध्वे
उत्तम  एकवचनम्
सेकिताहे
सेकिताहे
सेकयितास्मि
सेकयिताहे
सेकिताहे / सेकयिताहे
सिसेकिषिताहे
सिसेकिषिताहे
सेसेकिताहे
सेसेकिताहे
सेसेकितास्मि
सेसेकिताहे
उत्तम  द्विवचनम्
सेकितास्वहे
सेकितास्वहे
सेकयितास्वः
सेकयितास्वहे
सेकितास्वहे / सेकयितास्वहे
सिसेकिषितास्वहे
सिसेकिषितास्वहे
सेसेकितास्वहे
सेसेकितास्वहे
सेसेकितास्वः
सेसेकितास्वहे
उत्तम  बहुवचनम्
सेकितास्महे
सेकितास्महे
सेकयितास्मः
सेकयितास्महे
सेकितास्महे / सेकयितास्महे
सिसेकिषितास्महे
सिसेकिषितास्महे
सेसेकितास्महे
सेसेकितास्महे
सेसेकितास्मः
सेसेकितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
सेकितारौ / सेकयितारौ
प्रथमा  बहुवचनम्
सेकितारः / सेकयितारः
मध्यम पुरुषः  एकवचनम्
सेकितासे / सेकयितासे
मध्यम पुरुषः  द्विवचनम्
सेकितासाथे / सेकयितासाथे
मध्यम पुरुषः  बहुवचनम्
सेकिताध्वे / सेकयिताध्वे
उत्तम पुरुषः  एकवचनम्
सेकिताहे / सेकयिताहे
उत्तम पुरुषः  द्विवचनम्
सेकितास्वहे / सेकयितास्वहे
उत्तम पुरुषः  बहुवचनम्
सेकितास्महे / सेकयितास्महे