सेक् - सेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
असेकत
असेक्यत
असेकयत् / असेकयद्
असेकयत
असेक्यत
असिसेकिषत
असिसेकिष्यत
असेसेक्यत
असेसेक्यत
असेसेकीत् / असेसेकीद् / असेसेक् / असेसेग्
असेसेक्यत
प्रथम  द्विवचनम्
असेकेताम्
असेक्येताम्
असेकयताम्
असेकयेताम्
असेक्येताम्
असिसेकिषेताम्
असिसेकिष्येताम्
असेसेक्येताम्
असेसेक्येताम्
असेसेक्ताम्
असेसेक्येताम्
प्रथम  बहुवचनम्
असेकन्त
असेक्यन्त
असेकयन्
असेकयन्त
असेक्यन्त
असिसेकिषन्त
असिसेकिष्यन्त
असेसेक्यन्त
असेसेक्यन्त
असेसेकुः
असेसेक्यन्त
मध्यम  एकवचनम्
असेकथाः
असेक्यथाः
असेकयः
असेकयथाः
असेक्यथाः
असिसेकिषथाः
असिसेकिष्यथाः
असेसेक्यथाः
असेसेक्यथाः
असेसेकीः / असेसेक् / असेसेग्
असेसेक्यथाः
मध्यम  द्विवचनम्
असेकेथाम्
असेक्येथाम्
असेकयतम्
असेकयेथाम्
असेक्येथाम्
असिसेकिषेथाम्
असिसेकिष्येथाम्
असेसेक्येथाम्
असेसेक्येथाम्
असेसेक्तम्
असेसेक्येथाम्
मध्यम  बहुवचनम्
असेकध्वम्
असेक्यध्वम्
असेकयत
असेकयध्वम्
असेक्यध्वम्
असिसेकिषध्वम्
असिसेकिष्यध्वम्
असेसेक्यध्वम्
असेसेक्यध्वम्
असेसेक्त
असेसेक्यध्वम्
उत्तम  एकवचनम्
असेके
असेक्ये
असेकयम्
असेकये
असेक्ये
असिसेकिषे
असिसेकिष्ये
असेसेक्ये
असेसेक्ये
असेसेकम्
असेसेक्ये
उत्तम  द्विवचनम्
असेकावहि
असेक्यावहि
असेकयाव
असेकयावहि
असेक्यावहि
असिसेकिषावहि
असिसेकिष्यावहि
असेसेक्यावहि
असेसेक्यावहि
असेसेक्व
असेसेक्यावहि
उत्तम  बहुवचनम्
असेकामहि
असेक्यामहि
असेकयाम
असेकयामहि
असेक्यामहि
असिसेकिषामहि
असिसेकिष्यामहि
असेसेक्यामहि
असेसेक्यामहि
असेसेक्म
असेसेक्यामहि
प्रथम पुरुषः  एकवचनम्
असेसेकीत् / असेसेकीद् / असेसेक् / असेसेग्
प्रथमा  द्विवचनम्
असिसेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
असेसेकीः / असेसेक् / असेसेग्
मध्यम पुरुषः  द्विवचनम्
असिसेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असिसेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्