सृ - सृ गतौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
धावेत् / धावेद् / सरेत् / सरेद्
हरेत् / हरेद्
दृणुयात् / दृणुयाद्
घारयेत् / घारयेद्
प्रथम पुरुषः  द्विवचनम्
धावेताम् / सरेताम्
हरेताम्
दृणुयाताम्
घारयेताम्
प्रथम पुरुषः  बहुवचनम्
धावेयुः / सरेयुः
हरेयुः
दृणुयुः
घारयेयुः
मध्यम पुरुषः  एकवचनम्
धावेः / सरेः
हरेः
दृणुयाः
घारयेः
मध्यम पुरुषः  द्विवचनम्
धावेतम् / सरेतम्
हरेतम्
दृणुयातम्
घारयेतम्
मध्यम पुरुषः  बहुवचनम्
धावेत / सरेत
हरेत
दृणुयात
घारयेत
उत्तम पुरुषः  एकवचनम्
धावेयम् / सरेयम्
हरेयम्
दृणुयाम्
घारयेयम्
उत्तम पुरुषः  द्विवचनम्
धावेव / सरेव
हरेव
दृणुयाव
घारयेव
उत्तम पुरुषः  बहुवचनम्
धावेम / सरेम
हरेम
दृणुयाम
घारयेम
प्रथम पुरुषः  एकवचनम्
धावेत् / धावेद् / सरेत् / सरेद्
हरेत् / हरेद्
दृणुयात् / दृणुयाद्
घारयेत् / घारयेद्
प्रथम पुरुषः  द्विवचनम्
धावेताम् / सरेताम्
हरेताम्
दृणुयाताम्
प्रथम पुरुषः  बहुवचनम्
धावेयुः / सरेयुः
हरेयुः
मध्यम पुरुषः  एकवचनम्
धावेः / सरेः
मध्यम पुरुषः  द्विवचनम्
धावेतम् / सरेतम्
हरेतम्
दृणुयातम्
मध्यम पुरुषः  बहुवचनम्
धावेत / सरेत
उत्तम पुरुषः  एकवचनम्
धावेयम् / सरेयम्
हरेयम्
दृणुयाम्
उत्तम पुरुषः  द्विवचनम्
धावेव / सरेव
उत्तम पुरुषः  बहुवचनम्
धावेम / सरेम