सृ - सृ गतौ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असरिष्यत् / असरिष्यद्
अवरीष्यत् / अवरीष्यद् / अवरिष्यत् / अवरिष्यद्
अस्वरिष्यत् / अस्वरिष्यद्
प्रथम पुरुषः  द्विवचनम्
असरिष्यताम्
अवरीष्यताम् / अवरिष्यताम्
अस्वरिष्यताम्
प्रथम पुरुषः  बहुवचनम्
असरिष्यन्
अवरीष्यन् / अवरिष्यन्
अस्वरिष्यन्
मध्यम पुरुषः  एकवचनम्
असरिष्यः
अवरीष्यः / अवरिष्यः
अस्वरिष्यः
मध्यम पुरुषः  द्विवचनम्
असरिष्यतम्
अवरीष्यतम् / अवरिष्यतम्
अस्वरिष्यतम्
मध्यम पुरुषः  बहुवचनम्
असरिष्यत
अवरीष्यत / अवरिष्यत
अस्वरिष्यत
उत्तम पुरुषः  एकवचनम्
असरिष्यम्
अवरीष्यम् / अवरिष्यम्
अस्वरिष्यम्
उत्तम पुरुषः  द्विवचनम्
असरिष्याव
अवरीष्याव / अवरिष्याव
अस्वरिष्याव
उत्तम पुरुषः  बहुवचनम्
असरिष्याम
अवरीष्याम / अवरिष्याम
अस्वरिष्याम
प्रथम पुरुषः  एकवचनम्
असरिष्यत् / असरिष्यद्
अवरीष्यत् / अवरीष्यद् / अवरिष्यत् / अवरिष्यद्
अस्वरिष्यत् / अस्वरिष्यद्
प्रथम पुरुषः  द्विवचनम्
असरिष्यताम्
अवरीष्यताम् / अवरिष्यताम्
अस्वरिष्यताम्
प्रथम पुरुषः  बहुवचनम्
असरिष्यन्
अवरीष्यन् / अवरिष्यन्
अस्वरिष्यन्
मध्यम पुरुषः  एकवचनम्
असरिष्यः
अवरीष्यः / अवरिष्यः
मध्यम पुरुषः  द्विवचनम्
असरिष्यतम्
अवरीष्यतम् / अवरिष्यतम्
अस्वरिष्यतम्
मध्यम पुरुषः  बहुवचनम्
असरिष्यत
अवरीष्यत / अवरिष्यत
उत्तम पुरुषः  एकवचनम्
असरिष्यम्
अवरीष्यम् / अवरिष्यम्
अस्वरिष्यम्
उत्तम पुरुषः  द्विवचनम्
असरिष्याव
अवरीष्याव / अवरिष्याव
अस्वरिष्याव
उत्तम पुरुषः  बहुवचनम्
असरिष्याम
अवरीष्याम / अवरिष्याम
अस्वरिष्याम